SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (१७२) श्रीप्रश्नोत्तरमदीपे. उत्तर-छिनपादभुजस्कंधाः छिन्नकर्णोष्टनाशिकाः॥ छिन्नतालुशिरोमेदाभिन्नाक्षिहृदयोदराः॥१॥" इतिश्रीसूत्रकृताङ्गसूत्रटीकान्तर्गतश्लोकपरथी साबीत याप छे के, नारकजीवोने मेदूसत्ता होय. शा-नारकजीवोने तो नपुंसकपणुं छे. समाधान-नपुंसकपणुंछतेपण मेदूसत्ताविषे कोइ जातनो विरोध आवतो नथी. यतः "महिलासहावोसखन्नमेओ॥ . मेझूमहंतंमउआयवाणी॥ ससद्दयंमुत्तमफेणयंच ॥ एयाणिछपंडगलरकणाणि ॥१॥” इत्युक्तत्वात् ५१प्रश्न-"कःखेभातिहतोनिशाचरपतिः केनाम्बुधौमज्जितः। कः कीदृक्तरुणीविलासगमनंकिंकुर्वतेसज्जनाः॥ किंपनृपतेः किमर्जुनधनुः कोरामरामापहन् । मत्प्रश्नोत्तरमध्यमाक्षरपदंभूयात्तवाशीर्वचः ॥१॥" आ काव्यथी शुं समजाय छे ? उत्तर-आ काव्यमां आठ प्रश्नो छे, ते आठ प्रश्नपत्युत्तरोना मध्यअक्षरपदवडेकरी "हेमेनाथचिरंजीव" एवास्वरूपवाळो कोइए कोइना प्रत्ये आपेलो आशीर्वाद समजाय छे, तेनी वीगत नीचे प्रमाणे१ मेहः पुंश्चिन्हम्.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy