________________
(१७२) श्रीप्रश्नोत्तरमदीपे. उत्तर-छिनपादभुजस्कंधाः छिन्नकर्णोष्टनाशिकाः॥
छिन्नतालुशिरोमेदाभिन्नाक्षिहृदयोदराः॥१॥" इतिश्रीसूत्रकृताङ्गसूत्रटीकान्तर्गतश्लोकपरथी साबीत याप छे के, नारकजीवोने मेदूसत्ता होय. शा-नारकजीवोने तो नपुंसकपणुं छे. समाधान-नपुंसकपणुंछतेपण मेदूसत्ताविषे कोइ जातनो विरोध आवतो नथी.
यतः "महिलासहावोसखन्नमेओ॥ . मेझूमहंतंमउआयवाणी॥ ससद्दयंमुत्तमफेणयंच ॥
एयाणिछपंडगलरकणाणि ॥१॥” इत्युक्तत्वात् ५१प्रश्न-"कःखेभातिहतोनिशाचरपतिः केनाम्बुधौमज्जितः।
कः कीदृक्तरुणीविलासगमनंकिंकुर्वतेसज्जनाः॥ किंपनृपतेः किमर्जुनधनुः कोरामरामापहन् । मत्प्रश्नोत्तरमध्यमाक्षरपदंभूयात्तवाशीर्वचः ॥१॥"
आ काव्यथी शुं समजाय छे ? उत्तर-आ काव्यमां आठ प्रश्नो छे, ते आठ प्रश्नपत्युत्तरोना
मध्यअक्षरपदवडेकरी "हेमेनाथचिरंजीव" एवास्वरूपवाळो कोइए कोइना प्रत्ये आपेलो आशीर्वाद समजाय छे, तेनी वीगत नीचे प्रमाणे१ मेहः पुंश्चिन्हम्.