SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ चतुर्थ-मकाशः . (१४१ ) यतः " दिवैवकीर्तिःकृत्यंयस्यसत्रौक्षुरकर्मनिषेधात्सदिवाकीर्तिः(नापितः) इतिवचनात्.” । प्रस्तावने लिधे कहेवू पडेछेके केटलाक अज्ञानीलोको रात्रिए मुंडन करावेछे पण ते न करावQ जोइए. ४३ प्रश्न-" यक्षकर्दम " कोने कहीए ? उत्तर-समभागमिश्रित केसर, अगरु, कस्तूरी कर्पूर, अने चंदन, एपांच सुगंधिद्रव्यवडे यक्षकर्दम निष्पन्न थायछे. तथाचाहधन्वन्तरिः “कुश्मागरुकस्तूरीकर्पूरंचन्दनंतथामहासुगन्धिरित्युक्तंनामतोयक्षकर्दमः ॥१॥” व्याडिरपितथैव. ४४. प्रभ-“कर्णीरथ " एटलेशुं ? उत्तर-पुरुषवाह्य एवं स्त्रीयोग्य एकयान (पालखी) दृष्टान्ततरीके जे वखते सीताने अयोध्यामां लान्या तेवखते सीताकीरथमां ( पालखीमां ) बेठांहतां यदाहकालिदासकविःश्रीरघुवंशे. " श्वश्रूजनानुष्टितचारुवेषां । कीरथस्थारघुनाथ१ अभ्यक्तस्नानाशितभूषितयात्रारणोन्मुखैःक्षौरम् ॥ विद्यादिनिशासन्ध्यापसुनवमेन्हिनकार्यञ्च ॥१॥ इत्युक्तत्वाद. २ सीताम्.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy