________________
चतुर्थ-मकाशः .
(१४१ )
यतः
" दिवैवकीर्तिःकृत्यंयस्यसत्रौक्षुरकर्मनिषेधात्सदिवाकीर्तिः(नापितः) इतिवचनात्.” ।
प्रस्तावने लिधे कहेवू पडेछेके केटलाक अज्ञानीलोको
रात्रिए मुंडन करावेछे पण ते न करावQ जोइए. ४३ प्रश्न-" यक्षकर्दम " कोने कहीए ? उत्तर-समभागमिश्रित केसर, अगरु, कस्तूरी कर्पूर, अने चंदन, एपांच सुगंधिद्रव्यवडे यक्षकर्दम निष्पन्न थायछे.
तथाचाहधन्वन्तरिः “कुश्मागरुकस्तूरीकर्पूरंचन्दनंतथामहासुगन्धिरित्युक्तंनामतोयक्षकर्दमः ॥१॥” व्याडिरपितथैव. ४४. प्रभ-“कर्णीरथ " एटलेशुं ? उत्तर-पुरुषवाह्य एवं स्त्रीयोग्य एकयान (पालखी) दृष्टान्ततरीके
जे वखते सीताने अयोध्यामां लान्या तेवखते सीताकीरथमां ( पालखीमां ) बेठांहतां
यदाहकालिदासकविःश्रीरघुवंशे. " श्वश्रूजनानुष्टितचारुवेषां । कीरथस्थारघुनाथ१ अभ्यक्तस्नानाशितभूषितयात्रारणोन्मुखैःक्षौरम् ॥ विद्यादिनिशासन्ध्यापसुनवमेन्हिनकार्यञ्च ॥१॥ इत्युक्तत्वाद.
२ सीताम्.