SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ( १४० ) श्रीमश्नात्तरप्रदीपे. यदुक्तम्. शून्यसप्ताङ्कहस्ताश्वसूर्येन्दुवसुवन्हयः ॥ एतत्संख्याङ्कनिर्द्दिष्टोवनभारः प्रकी र्त्तितः । १। पाठान्तरे रामाश्चवसवश्चन्द्रःसूर्योभूमिस्तथैवच ॥ मुनिःशून्यंसमादिष्टाभारसंख्या निगद्यते ॥ २ ॥ एकैकजा तिरेकैकपत्रप्रचयतोभवेत् ॥ प्रोक्तसंख्यैर्मणैर्भारस्तेत्वष्टादशभूरुहाम् ॥ ३ ॥ चत्वारः पुष्पकाभाराः अष्टौचफलपुष्पिताः ॥ स्युर्वल्ली नाचषड्भाराः शेषनागेनभाषितम् ||४|| ” इति << ४१ प्रश्न - " पाणिनि ” नामना आचार्य स्वभावथी के कोइनाथी मृत्यु पामेलाछे ? 66 उत्तर - शालातुरग्रामनीवासी, दाक्षीपुत्र, अष्टाध्यायीव्याकरणादिग्रन्थकर्त्ता, “ पाणिनि ” नामना आचार्य सिंहथी मृत्यु पामेलाछे, " यदुक्तंपञ्चतन्त्रे. सिंहोव्याकरणस्य कर्त्तुरहरत्प्राणान्प्रियान्पाणिनेः ४२ प्रश्न - " दिवाकीर्त्ति " शब्देभुं समजवुं ? उत्तर - नापित, समजवो. ""
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy