________________
( १४० )
श्रीमश्नात्तरप्रदीपे.
यदुक्तम्.
शून्यसप्ताङ्कहस्ताश्वसूर्येन्दुवसुवन्हयः ॥ एतत्संख्याङ्कनिर्द्दिष्टोवनभारः प्रकी र्त्तितः । १। पाठान्तरे रामाश्चवसवश्चन्द्रःसूर्योभूमिस्तथैवच ॥ मुनिःशून्यंसमादिष्टाभारसंख्या निगद्यते ॥ २ ॥ एकैकजा तिरेकैकपत्रप्रचयतोभवेत् ॥ प्रोक्तसंख्यैर्मणैर्भारस्तेत्वष्टादशभूरुहाम् ॥ ३ ॥ चत्वारः पुष्पकाभाराः अष्टौचफलपुष्पिताः ॥ स्युर्वल्ली नाचषड्भाराः शेषनागेनभाषितम् ||४|| ” इति
<<
४१ प्रश्न - " पाणिनि ” नामना आचार्य स्वभावथी के कोइनाथी मृत्यु पामेलाछे ?
66
उत्तर - शालातुरग्रामनीवासी, दाक्षीपुत्र, अष्टाध्यायीव्याकरणादिग्रन्थकर्त्ता, “ पाणिनि ” नामना आचार्य सिंहथी मृत्यु पामेलाछे,
"
यदुक्तंपञ्चतन्त्रे. सिंहोव्याकरणस्य कर्त्तुरहरत्प्राणान्प्रियान्पाणिनेः
४२ प्रश्न - " दिवाकीर्त्ति " शब्देभुं समजवुं ?
उत्तर - नापित, समजवो.
""