SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) श्रीप्रश्नोत्तरप्रदीपे. इथ्थमेवावर्तताज्ञास्वामिनामर्हतामपि॥ अधिकृत्यशुभंकृत्यंपाठप्रव्राजनादिकम् ॥८॥ सुक्षेत्रेशुभतिथ्यादौपूर्वोत्तरादिसंमुखम् ।। प्रव्राजनवतारोपादिकंकार्यविचक्षणैः ॥ ९ ॥ तथोक्तंपञ्चवस्तुके-एसाजिणाणमाणाखेत्ताइयायकम्मणोमणिया ॥ उदयाइकारणंजंतम्हासवथ्थजइयत्वं १० अहंदाद्याःसातिशयज्ञानायेतुमहाशयाः ॥ तेतुज्ञानवले नैवज्ञात्वाकार्यगतागतिम् ॥ ११ ॥ अविघ्नांवासविघ्नांवाप्रवर्तन्तेयथाशुभम् ॥ नापेक्षन्तेन्यजनवन्मुहूर्त्तादिनिरीक्षणम् ॥ १२ ॥ . युग्मम् तद्दिचिन्त्यापरेषान्तुतथानौचित्यमञ्चति ॥ मत्तेभस्पर्द्धयांवीनामिवाघातोमहाद्रुषु ॥ १३॥ ; . इदमर्थतोजीवाभिगमवृत्ताविति." ३० प्रश्न-विषव्याप्तअन्नने जोइ चकोर वीगेरे जीवोने कंइ थतुहशे ? उत्तर-हा, विविध विलक्षण स्वभाव समुत्पनथायछे. ते आ प्रमा णे विषसहित एवा अन्नने देखीने चकोर पक्षी चक्षुविषे विरागने धरेछे. अर्थात् झेरवालुं अन्न देखीने चकोर पक्षी आंखो मींचेछे, हंस शब्द करेछे, मेना वमन करेछे, पोपट सतत पोकार करेछे, वानर विष्टाने करेछे, कोकिल क्षण १ पक्षिणाम्.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy