SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ( १२४ ) श्रीप्रश्नोत्तरमदीपे. अत्रोच्यतेपरिचितश्रुतोपनिषदामयम् ॥ अनाघ्नातगुरुपरम्पराणांवाक्यविप्लवः ॥ ९०॥ श्रूयतामत्रसिद्धान्तरहस्यामृशोतलम् ॥ अनुत्तरमुराराध्यंपारंपर्याप्तमुत्तरम् ॥ ९१ ॥ विपाकहेतवःपञ्चस्युःशुभाशुभकर्मणाम् ॥ द्रव्यक्षेत्रञ्चकालश्वभावोभवश्वपञ्चमः ॥९२ ॥ तथाचोक्तम्-उदयरकयखओवसमोवसमाजंच ।। कम्मणोभणियादवखेत्तंकालंभावंचमवंचसंपप्प॥१३॥ यथाविपच्यतेसातंद्रव्यंस्रक्चन्दनादिकम् ॥ गृहारामादिकंक्षेत्रमनुकूलग्रहादिकम् ॥ ९४ ॥ वर्षावसन्तादिकंवाकालंभावं मुखावहम् ॥ वर्णगन्धादिकंप्राप्यभवेदेवनरादिकम् ॥ ९५॥ युग्मम. विपच्यतेसातमपिद्रव्यंखङ्गविषादिकम् ॥ क्षेत्रकारादिकंकालंप्रतिकूलंग्रहादिकम् ॥९६॥ भावमप्रशस्तवर्णगन्धस्पर्शरसादिकम् ।। भवञ्चतिर्यगनरकादिकंप्राप्येतिदृश्यते॥९७॥ युग्मम्. शुभानांकर्मणांतत्रद्रव्यक्षेत्रादयशुभाः विपाकहेतवःप्रायोशुभानाञ्चततोन्यथा ॥ ९८ ॥ १ गुप्तिगृहादिकम्. --
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy