SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ चतुर्थःप्रकाशः . ( १२३ ) तथाहिश्रीअजितनाथचरित्रे. “ उदयक्षयक्षयोपशमोपशमाःकर्मणांभवन्त्यत्र ।। द्रव्यं क्षेत्रकालंभावञ्चभवञ्चसम्प्राप्य ॥१॥” इति २९ प्रश्न-ननुचन्द्रादयोग्रहाचारविशेषेण प्राणिनां सुखःदुखविपाक हेतवो भवन्तिकिंवानेतिप्रश्नः उत्तर-उच्यते प्रायस्ते प्राणिनां सुखदुःखविपाकहेतवो भवन्तिपरं विशेषविस्तरार्थिनात्वत्र श्रीलोकप्रकाशग्रन्थोविलोकनीयः सचग्रन्थोयम्. " एतेचन्द्रादयःप्रायःप्राणिनांप्रसवक्षणे ॥ तत्तत्कार्योपक्रमेवावर्षमासाद्युपक्रमे ॥ ८४ ॥ अनुकूलाःसुखंकुर्युस्तत्तद्राशिमुपागताः ॥ प्रतिकूलाःपुनःपीडांप्रथयन्तिप्रथीयसीम् ॥ ८५॥ ननुदुःखसुखानिस्युःकर्मायत्तानिदेहिनाम् ॥ ततःकिमेभिश्चन्द्राद्यैरनुकूलैरुतेतरैः ॥८६॥ आनुकूल्यंप्रातिकूल्यमागताअप्यमीकिमु ॥ शुभाशुभानिकर्माणिव्यतीत्यकर्तुमीशते ॥८७॥ ततोमुधास्तामपरेनिम्रन्थानिःस्पृहाअपि ॥ ज्योतिःशास्त्रानुसारेणमुहूर्तेक्षणतत्पराः ॥८॥ प्रवाजनादिकृत्येषुप्रवर्तन्तेशुभाशयाः ॥ खामीमेघकुमारादिदीक्षणेतत्किमैक्षत ॥ ८९॥ चतुर्भिःकलापकम्
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy