________________
त्रैवर्णिकाचार ।
ब्रह्मसूरिसुविप्रेण यदुक्तं जिनधर्मिणाम् ।
प्रोक्तं महापुराणे वा तदेवात्र प्रकाशितम् ॥ २१९॥ श्रीब्रह्मसूरिने जिनधर्मियोंके लिए जो क्रियाकांड कहा है अथवा महापुराणमें जो कहा गया है वही इस त्रैवर्णिकाचार शास्त्रमें कहा गया है ॥ २१॥ इति श्रीधर्मरसिकशास्त्रे त्रिवर्णाचारकथने भट्टारकश्रीसोमसेनविरचिते गृहकर्मदेवतापूजानिरूपणीयो नाम
चतुर्थोऽध्यायः समाप्तः ॥