SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ (૪) આજ્ઞાના પરિપાલનમાં જે અનેક અતિચારોનો સંભવ છે, હું તેવા તમામ અતિચારોથી બચું અને અત્યંત નિરતિચાર પણ माशाने घा२९॥ ४२नारी पर्नु = निरतियार पाल पर्नु... * अवतरणिका । एवं सानुषगां दुष्कृतगर्हामभिधाय सुकृतिसेवनामाह * मूलम् । संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसिं अरहंताणं अणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सव्वेसिं आयरियाणं आयारं, सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरियं, सव्वेसिं सावगाणं मोक्खसाहणजोगे, एवं सव्वेसिं देवाणं सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे । * अवचूरिः । संविग्नः सन् यथाशक्ति सेवे सुकृतम् । एतदेवाह - अनुमोदेऽहं सर्वेषांमर्हतामनुष्ठानं धर्मकथादि, सिद्धानां सिद्धभावमव्याबाधा -दिरूपम्, [ सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणम्,सर्वेषामु -पाध्यायानां सूत्रप्रदानं सद्विधिवत्, सर्वेषां साधूनां साधुक्रियां 37 प्रथमं पापप्रतीघात-गुणबीजाधानसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy