SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अबध्धबंधणे, अमुत्ती पुणो बंधपसंगाओ अविसेसो बध्धमुक्काणं । अणाइजोगे वि विओगो कंचणोवलनाएणं । * अवचूरिः । सर्वशत्रुक्षये सति, तथा सर्वव्याधिविगमः, सर्वार्थसंयोगेन सत्ता, तथा सर्वेच्छासम्प्राप्त्या यादृशमेतत्सुखं भवति अतोऽनन्तगुणमेव तत् सिद्धिसुखम् । कुत इत्याह- भावशत्रुक्षयादितः, आदि शब्दात् भावव्याधिविगमादयो गृह्यन्ते । तथा चाह - रागादयो भावशत्रवो राग-द्वेष-मोहाः जीवाऽपकारित्वात् । कर्मोदया व्याधयस्तथा जीवपीडनात् । परमलब्धयस्त्वर्थाः परार्थहेतुत्वेन, अनिच्छेच्छा इच्छा सर्वथा तन्निवृत्त्या । एवं सूक्ष्ममेतत्सुखं । न तत्त्वतः परमार्थेनेतरणेन गम्यतेऽसिद्धेन, यतिसुखमिवाऽयतिना विशिष्टक्षायोपशमिकभाव वेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेत्युक्तं रागाइणमभावे जं होड़ सुहं तयं जिणोमुणइ । न हि संनिवाय गहिओ जाणइ तदभावजं सुक्खं ॥ 176 इति विभाषा कर्तव्या । सर्वथाऽचिन्त्यमेतत्स्वरूपेण सिद्धिसुखं न तत्त्वतो मतेरविषयत्वात् । सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy