________________
अबध्धबंधणे, अमुत्ती पुणो बंधपसंगाओ अविसेसो बध्धमुक्काणं । अणाइजोगे वि विओगो कंचणोवलनाएणं ।
* अवचूरिः ।
सर्वशत्रुक्षये सति, तथा सर्वव्याधिविगमः, सर्वार्थसंयोगेन सत्ता, तथा सर्वेच्छासम्प्राप्त्या यादृशमेतत्सुखं भवति अतोऽनन्तगुणमेव तत् सिद्धिसुखम् । कुत इत्याह- भावशत्रुक्षयादितः, आदि शब्दात् भावव्याधिविगमादयो गृह्यन्ते ।
तथा चाह - रागादयो भावशत्रवो राग-द्वेष-मोहाः जीवाऽपकारित्वात् । कर्मोदया व्याधयस्तथा जीवपीडनात् । परमलब्धयस्त्वर्थाः परार्थहेतुत्वेन, अनिच्छेच्छा इच्छा सर्वथा तन्निवृत्त्या । एवं सूक्ष्ममेतत्सुखं । न तत्त्वतः परमार्थेनेतरणेन गम्यतेऽसिद्धेन, यतिसुखमिवाऽयतिना विशिष्टक्षायोपशमिकभाव वेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेत्युक्तं
रागाइणमभावे जं होड़ सुहं तयं जिणोमुणइ ।
न हि संनिवाय गहिओ जाणइ तदभावजं सुक्खं ॥
176
इति विभाषा कर्तव्या । सर्वथाऽचिन्त्यमेतत्स्वरूपेण
सिद्धिसुखं न तत्त्वतो मतेरविषयत्वात् ।
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।