SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ * मूलम् । ___ सव्वसत्तुक्खए सव्ववाहिविगमे सव्वत्थसंजोगेणं सव्विच्छा संपत्तीए जारिसमेयं एत्तोऽणंतगुणं खु तं, भावसत्तुक्खयादितो । रागादयो भावसत्तू, कम्मोदया वाहिणो, परमलध्धीओ उ अत्था, अणि -च्छेच्छा इच्छा । एवं सुहुममेयं, न तत्तओ इयरेण गम्मइ, जइसुहमिवाजइणा, आरूग्गसुहं व रोगिण त्ति विभासा । अचिंतमेयं सरूवेणं । । साइअपज्जवसियं एगसिद्धावेक्खाए, पवाहओ अणाई । ते वि भगवंतो एवं, तहाभव्वत्ताइभावओ। विचित्तमेयं तहाफलभेएणं । नाविचित्ते सहका -रिभेओ । तदवेक्खो तओ त्ति अणेगंतवाओ तत्तवाओ । स खलु एवं इयरहेगंतो । मिच्छत्तमेसो, न एत्तो ववत्था । अणारहयमेयं । ___ संसारिणो उ सिध्धत्तं नाबध्धस्स मुत्ती, सहत्थरहिया । अणाइमं बंधो पवाहेणं अइयकालतुल्लो, पञ्चमं प्रव्रज्याफलसूत्रम् । 175
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy