________________
असुरिंदवज्जिआणं भवणवासीणं देवाणं तेउलेसं वीतीवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतीवयति । चउमासपरियाए समणे णिग्गंथे गहगणणक्वत्ततारारूवाणं जोतिसियाणं तेउलेसं वीतीवयति । पंचमासपरियाए समणे णिग्गंथे चंदिमसूरियाणं जोतिसिंदाणं तेउलेसं वीतीवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतीवयति । सत्तमासपरियाए समणे णिग्गंथे सणंकुमारमाहिंदाणं देवाणं तेउलेसं वीतीवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेसं वीतीवयति । णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेउलेसं वीतीवयति । दसमासपरियाए समणे णिग्गंथे आणयपाणयआरणऽ च्चुयाणं देवाणं तेउलेसं वीतीवयति । एक्कारसमासपरियाए समणे णिग्गंथे गेविज्जाणं देवाणं तेउलेसं वीतीवयति । बारसमासपरियाए अणुत्तरोववातियाणं देवाणं तेउलेसं वीतीवयति । तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झति, जाव अंतं करेति । [भगवती. १४/१] ___ अत्र तेजोलेश्या चित्तसुखलाभलक्षणा । अत एवाह - शुक्लः शुक्लाभिजात्यो भवति । तत्र शुक्लोनाम अभिन्नवृत्तोऽमत्सरी, कृतज्ञः, सदारम्भी हितानुबन्धी । शुक्लाभिजात्यश्चैतत्प्रधानः । प्रायश्च्छिन्नकर्मानुबन्धो न तद् वेदयस्तथाविधमन्यच्च बध्नाति । प्रायोग्रहणम् अचिन्त्यत्वात् कर्मशक्तेः । कदाचिद् बध्नात्यपि ।
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
148