SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ केवली एयफलभए । सम्ममेयं वियाणइ दुविहाए परिण्णाए । तहा आसास पयासदीवं संदीणा - ऽथिराइभेयं । असंदीणथिरत्थमुज्जमइ जहास -त्तिमसंभंते अणूसगे । असंसत्तजोगाराहए भवइ । उत्तरुत्तरजोगसिध्धीए मुच्चइ पावकम्मुण त्ति विसुज्झमाणे आभवं भावकिरियमाराहेइ । पसमसुहमणुहवइ अपीडिए संजम तवकिरिआए, अव्व -हिए परीसहोवसग्गेहिं, वाहियसुकिरिया नाएणं । * अवचूरिः । निरपायो यथोदितो मार्गगामीतिप्रक्रमः । एतदेवाह सूत्रोक्तकारी भवति सबीजोनिरपायः । प्रवचनमातृसङ्गतः, सामान्येन तद्युक्तः । विशेषणैस्तदेवाह - पञ्चसमितिस्त्रिगुप्तः । अनर्थपरश्चारित्रप्राणक्षरणेन, एतत्त्यागः प्रवचनमातृत्यागः सम्यगेतद् विजानातीति योगः । कस्याऽनर्थपर एतत्त्याग इत्याह- अव्यक्तस्य बालभावस्य शिशुजननीत्यागज्ञातेन । शिशुर्हि जननीत्यागाद् विनश्यति । व्यक्तोऽत्र भावचिन्तायां, केवली सर्वज्ञः, एतत्फलभूतः प्रवचनमातृफलभूतः । — 129 - सम्यग् भावपरिणत्या, एतद् विजानात्यनन्तरोदितम् । एतदेवाह - द्विविधया परिज्ञया, ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy