SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ननु यद्येष मार्गः शक्यः स्यात्, तहि शोभनमेव । परन्तु 'दुग्धं दृष्ट्वाऽपि मार्जारी उच्छिष्टवदना न भवेदित्येतद् दुःश्रद्धानम् । एवमत्रापि अधुनातनाः केचन मन्दचारित्रपरिणामा मुनय इष्टं मिष्टं प्रचुरतया लभ्यमानं दृष्ट्वाऽपि न गृह्णीयुरित्येतत्प्रायोऽसम्भवि । बलात्कारेण तन्निवारणे तु अनवरतमार्तध्यानादिदोषाप्तिः स्पष्टैवैति सोऽपि न श्रेयान् । ततश्च साधूनां विकृत्याद्यनिवारणे बलवत्तादिदोषावकाश-सम्भवात्कि कर्त्तव्यं ? मध्यममार्गस्य स्वप्नदृष्टसमत्वापादनादिति चेत् न, “विकृतिर्नैव भक्षणीया, स्वल्पैव वा भक्षणीया" इत्यादि आसेवनाशिक्षा निरन्तरं शिक्षतां साधूनां सकलगच्छपालनीयाया तादृशसामाचार्याः पालने न तथाविधमार्तध्यानादिकं अनिवार्यम् । यदि च तथाऽपि "ते साधवो निमित्तमासाद्य प्रचुरमिष्टान्नादीनि भुञ्जीयुरेव" इति निःशङ्कं भवतां निश्चयः, सम्भावना वा, तर्हि गौरवं लाघवं च विचारणीयम् । तथाहि प्रचुरभोजनेऽपि सति यदि स्वाध्यायवैयावृत्त्यविहारादिष्वनवरतं प्रवर्तमानानां तेषां न तथाविधबलाधानम्, येन कामोद्रेकः स्यात् तर्हि लाभाधिकतां सम्प्रेक्ष्य तेषामपि तत्र संवासो न दुष्ट इति मन्तव्यम् । यथा हि महति गच्छे गोचरीदोषाः कलहा इत्यादयो दोषा भवन्ति, तथाऽपि गच्छवासस्य बहुगुणत्वात्तान् दोषानुपेक्ष्य गच्छवास एव करणीयः प्रतिपादितः, एवमत्रापि उपधानादौ निवसतां साधूनां भोजनासक्त्यादि- दोषसद्भावेऽपि अन्येषामधिकगुणानां दर्शनात्तत्र निवासो न दुष्ट इति भावनीयम् । यदि च स्त्र्यादिसम्पर्कवशतो विकारादिदोषाणां सम्भवः, तर्हि तेषां तत्र निवासो न युक्तः, तैविनानुष्ठानासम्भवे तु अनुष्ठानपरित्याग एव श्रेयान्, स्वहितस्य सर्वोपरिताया जिनशासनसिद्धत्वादिति ।। इत्थं च संविग्नगीताथैः गौरवं लाघवं च सूक्ष्मधिया पर्यालोच्य प्रकृतानुष्ठानानामादरो निषेधो वा समादरणीयः, न तु कुत्राप्ये कान्तकलुषमतिना भवितव्यं स्वपरहितनिरतेनानगारेणेति अलं विस्तरेण । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ९२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy