________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
नन्वधुनाऽष्टभ्यो दशादिभ्यो वा मासेभ्यः पूर्वमेवागामिचातुर्मासस्थाननिकाचनं क्रियमाणं दृश्यते, तत्र किं मृषावादादिदोषा न लगन्ति ? इति चेत् । ___निकाचनायान्तु लगन्त्येव मृषावादादिदोषाः, कस्तत्र निषेद्धं शक्नुयात् ? परन्तु "यदि द्रव्यादिप्रातिकूल्यं कथञ्चिद् भवेत, तहि अस्माकमागमनं न सम्भवेत् तदनुकूलतायान्तु सम्भवेदित्येवं आगमनं विभजनीयमेव" इत्येवं सापेक्षवचने तु न मृषावादादिदोषः ।
यद्यप्येवं मृषावाददोषपरिहारेऽपि चातुर्मासिकक्षेत्रप्रत्युपेक्षणं विनैव सापेक्षवचनेऽपि सम्भवन्त्येव क्षेत्राप्रत्युपेक्षणजन्याः संसक्तवसत्यादिदोषाः, न हि क्षेत्रप्रत्युपेक्षणं विना "तत्र वसतिः संसक्ता न वा ? तत्र प्रायोग्यद्रव्याणि सुलभानि न वा ?, तत्र स्थण्डिलभूमिर्निर्दोषा न वा ?" इत्यादि सम्यग्ज्ञातुं पार्यते, न च तज्ज्ञानं विना चातुर्मासिकक्षेत्रनिर्णयनं कर्तुं युक्तम्, तथाऽपि मासकल्पादिसामाचारीणां क्षेत्रप्रत्युपेक्षणादीनां चाधुना प्रायोऽदृश्यमानत्वात्, विलम्बकरणे संयमाद्यनुकूलक्षेत्रलाभनिष्फेटनसम्भवात् सापेक्षवचनेनानागतमपि क्षेत्रनिकाचनं कथञ्चिदपवादतोऽदुष्टमल्पदोषं वेति प्रतिभाति । केवलमेतादृशनिकाचनमपि संयमस्वाध्यायानुकूलतासम्भवं प्रधानीकृत्य कर्त्तव्यम्, न त्वन्यदपुष्टमैहिकं वस्तु प्रधानीकृत्येति दृढं मनसि स्थिरीकर्तव्यम् ।
Pappappappappappappappappappppppppppp
(६२) क्षेत्रप्रत्युपेक्षका गुरुसमीपमागच्छन्तोऽन्येन मार्गेणागच्छन्ति,
कदाचित्स शोभनतरो भवेत्, ते हि सूत्रपौरुषीम-कुर्वन्तः यान्ति, मा भून्नित्यवासो गुरोरिति, किं कारणं ? यतस्तेषां विश्रब्धमागच्छतां मासकल्पोऽधिको भवति, ततश्च नित्यवासो गुरोरिति । (ओ.नि. १५७) ao-deo dikoyidos loodkyo kodkosh komikodio d donitorikodi doio idos dod koi dooidos dod dos
चन्द्र. नन्वाश्चर्यमिदं यदुताधिकमासकल्पे नित्यवासदोषः इति । यावज्जीवमेकत्र वासो हि नित्यवासो यतेः, नहि द्वित्रिचतुरादिदिनाधिकमासनिवासे नित्यवासदोषो वक्तुं योग्य इति चेन्न, एकत्र क्षेत्रे निष्कारणं शास्त्रोक्तकालादधिककालनिवासो नित्यवास इति हि शास्त्रमर्यादा, ततश्च रूढ्यर्थमपेक्ष्य निष्कारणमेकादिदिनाधिकमासनिवासेऽपि नित्यवासदोषकथनं निर्दोषमिति ।
ஒலைஓலைலைலைலைலைலைலைலை सिद्धान्त रहस्य बिन्दुः
८९