SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல दधिक्षीरादियाचना प्रदर्शितेति साधूनां याचना न कल्पते इति वचनं एकान्तेन न ग्राह्यम् । या तु साधूनां याचनायाः अकल्पनीयता श्रूयते, सा लौल्यादिवशतः क्रियमाणां शासनापभ्राजनाप्रयोजिकां वा याचनामपेक्ष्य विज्ञेया, बालाद्यनुकूलक्षेत्रप्रत्युपेक्षणार्थं विधिना क्रियमाणा दुग्धदध्यादियाचना तु निःस्पृहपरिणामजन्यत्वात् हीलनाद्यप्रयोजकत्वाच्चोपादेयैवेति दृढं विश्वास्यम् । galopropropsoproprogropsopropoggooglecopgopgopsipgopgopgopgopgopeopgop (६०) वसतिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति व्याख्यानयन्नाह - तत्र वामपाश्वोपविष्टपूर्वाभिमुखवृषभरुपं क्षेत्रं कल्पयित्वा तत इदमुच्यते - शृङ्गप्रदेशे यदि वसतिं करोति. ततः कलहो भवतीति क्रियां वक्ष्यति । 'स्थानं' अवस्थितिर्न तच्चरणेषु - पादप्रदेशेषु, __ अपानप्रदेशे वसतौ क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया । पुच्छप्रदेशे अपनयनं भवति वसत्याः, मुखमूले चारी भवति, शिरसि शृङ्गयोर्मध्ये ककुदे च पूजासत्कारो भवति । स्कन्धे पृष्ठे च भारो भवति, साधुभिरागच्छद्भिराकुला भवति, उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः । (ओ.नि. भा. ७६-७७) anskossipstostosindostostostostosapodostostosaniloonsanslapstostos चन्द्र. एतच्च सर्वं प्रायः सुबोधम् । नवरं केषाञ्चिदयं मतिभ्रमो विद्यते यदुत → उपाश्रयाभ्यन्तरे एव पूर्वोक्तं बलीव कल्पयित्वा तदनुसारेणैतत्कथनं सम्भावनीयम् - इति । एतच्च नियुक्तिकं, शास्त्रबाधितञ्च । तथा हि "वसतिस्तु कीदृशे स्थाने कर्त्तव्या...." इति वचनादेव ज्ञायते यदुत उपाश्रयः ग्रामान्तः कुत्र स्थाने ग्राह्यः ? कुत्र च न ग्राह्यः ? इति । ततश्च बलीवर्दो ग्रामव्यापी कल्पनीयः, न तु उपाश्रयव्यापीति स्पष्टमेव । तथाऽत्रैव ग्रन्थेऽग्रे वसत्यपरनामक उपाश्रयस्त्रिविधो वक्ष्यते, तत्र यस्मिन्नुपाश्रये, सकलसाधूनां शास्त्रोक्तक्षेत्रार्पणानन्तरं कोऽपि भागो रिक्तो नावशिनष्टि, तत्र GOGOx939 39 GOGOGOQ TO OGOGOG939 39 39 39GOGOGOGOGOGOGOGOGO सिद्धान्त रहस्य बिन्दुः ८७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy