SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல oopergeogglenopsipsagropgupropodegoadapsaecogne (५७) स्तुतिमङ्गलं कृत्वा - प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा ततश्चामन्त्रयति । (ओ.नि. १३८) இருக்கமும் தரும் இருக்க மே 20ம் தரும் அரும் மே தினம் பேரும் மேக் மே தினம் 20ம் चन्द्र. आचार्यः क्षेत्रान्तःसङ्क्रान्त्यादिकार्यार्थं गच्छं कदाऽऽमन्त्रयतीत्येतदत्राह स्तुतिमङ्गलं इत्यादि । स्तुतित्रयं 'नमोऽस्तु वर्धमानाय' इत्यादिरुपम् । अत्र च 'प्रतिक्रमणस्यान्ते स्तुतित्रयं' इतिवचनेन ज्ञायते यदुत प्राचीनकाले षडावश्यकपर्यन्त एव प्रतिक्रमणविधिरासीत् स्तवनदैवसिकप्रायश्चित्तकायोत्सर्गस्वाध्यायदुःखक्षयकर्मक्षयनिमित्तककायोत्सर्गादयः संविग्नगीतार्थपरम्परायाताः सुविहितानां जीतव्यवहारतया समादरणीया इति । rapsopropsopropresapsoproproposopropriagegooproggappropologyopoie, (५८) इदानीं बालादीनां प्रेषणार्हत्वे प्राप्ते यतना प्रतिपाद्यते -तत्र च गणावच्छेदकः प्रेष्यते, तदभावेऽन्यो गीतार्थः, तदभावेऽगीतार्थोऽपि प्रेष्यते, तस्य को विधिः, अगीतार्थस्य सामाचारी कथ्यते, ततः प्रेष्यते, तदभावे योगी प्रेष्यते, किंविशिष्टः ? अनागाढयोगी - बाह्ययोगी, योगं निक्षिप्य भोजयित्वा प्रेष्यते, ततस्तदभावे क्षपकः प्रेष्यते, कथं ? भोजयित्वा, तदभावे वैयावृत्त्यकरः, - स च वैयावृत्त्यकरः कुलानि दर्शयति, तदभावे युगलं प्रेष्यते वृद्धस्तरुणसहितः ___ बालस्तरुणसहितो वा - ।(ओ.नि. १४२-१४३) இரும்பால் தரம் பேரம் போன்றோரேம் பேரம் போல் மேக் மேக் மேக் மேக்கப் படும் இடும் அரம் தரும் போல் மேல்பறம் चन्द्र. क्षेत्रप्रत्युपेक्षणार्थं के प्रेषणीया इति विचारणायां बालः वृद्धः अगीतार्थो योगवाही वैयावृत्यकरस्तपस्वी चैते साधवः प्रेषणानौं निगदिताः । तेभ्योऽन्ये प्रेषणीया इति भावः। POROQOXQR9000000000000000000000209089090020200090000000५ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy