________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
भवन्ति, कस्य ? गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणार्थं विहरत इति । (ओ.नि. १२०-१२१) தரம் நிரல் மேல் மேல் மேல் திரும் ego episobago க்கும் மேல் மேல் மேல் ரேங்க்கும் இரும் பரம்மோத்திரம் தரும் சிறப்பேன்
चन्द्र. सुगमार्थं सर्वम् । नवरं स्वरुपतः शोभनान्यपि कारणान्यगीतार्थ-स्याशोभनानि, स्वरुपतोऽशोभनान्यपि कारणानि गीतार्थस्य शोभनानीति निर्गलितार्थः । अगीतार्थस्यापि गीतार्थनिश्रया सर्वाण्यपि कारणानि कल्पन्त एवेति तु अग्रिमगाथायां 'बिइओ गीयत्थमीसिओ भणिओ' इति पदेन स्पष्टमेवेति ।
gopempeopgopsopropsopropropsignmpsoppeople (५६) हरितं तत्र शाकादि बाहुल्येन भक्ष्यते,
तच्च साधूनां न कल्पते । (ओ.नि. १३४)
sosikoshdootood bookbosikodkoolood dodkoskoskof todkos चन्द्र. क्षेत्रेषु यन्मासकल्पायोग्यत्वं चातुर्मासकल्पायोग्यत्वं च भवति, तत्प्रयोजकदोषमध्येऽयमेको दोषः यदुत तत्र क्षेत्रे शाकादि बहुलतया लोकैर्भक्ष्यन्ते, साधूनां च तन्न कल्पत इति तत्र वासो न करणीय इति भावः । ___ ननु आधार्मिकं शाकादि मा कल्प्यताम्, निर्दोषे तु तस्मिन्को दोष ? इति चेत् लौल्यम्, तज्जन्यं अनुमोदनम्, तत्प्रयोज्यं आधाकर्मकारापणम्, अधिकभक्षणजन्या रोगा इत्येवमादीन् दोषान् पश्यत । ___ ननु शाकादीनामकल्प्यत्वात्तद्भक्षणमेव निवारणीयम्, न तु तद्भक्षकलोकयुतस्थाननिवसनमपि, तस्य निर्दोषत्वादिति चेत् न, प्रतिदिनं गृहेषु शाकादिदर्शनतस्तद्ग्रहणाभिलाषः प्रायोऽनिवार्यः, भिक्षान्तराप्राप्तौ च तद्ग्रहणमवश्यम्भावि, तत्र च लौल्यादयो दोषास्तदवस्था एव, तस्मात् साधूनां स्वयं शाकादिभक्षणवत् शाकादिभक्षकलोकयुतस्थाननिवसनमपि उत्सर्गतो निषेधनीयमेवेति ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
८४
सिद्धान्त रहस्य बिन्दुः