SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ിമതിക്കാരായി മാറിയിരിക്കുകയില്ല. (५३) वर्षासु उद्भिन्ना बीजादयः आदिशब्दादनन्तकायः, तेन कारणेनापान्तराल एव तिष्ठति, तत्र च वर्षाकालप्रतिबन्धाद् ग्रामादौ तिष्ठन् किं करोति ? चिकित्सकः-वैद्यस्तमापृच्छति यथा त्वया ममेह तिष्ठतो मन्दस्य भलनीयम् । (ओ.नि. ११४) Gorikodiodhoomikodiyokodioodiaod todihos koddoodlod kodkyikodilodko dikolodko , चन्द्र. इदमत्र बोध्यम् । वर्षाकालेन विहारप्रतिबन्धो द्विधा भवति । जीवोत्पत्त्या कालपूर्त्या च । तत्र यद्यपि आषाढीचतुर्दशी यावद् विहारो न निषिद्धः, तथाऽपि प्रागेव प्रचुरवर्षादिकारणतः सर्वत्र अनन्तकायाद्युत्पत्तौ सत्यां विहारप्रतिबन्धो भवति । अत्र च कालापूर्ती अपि जीवोत्पत्त्या विहारः प्रतिबद्धः । यत्र च वर्षाऽभावाज्जीवोत्पत्त्यभावेऽपि आषाढीचतुर्दशी समागता, तत्र कालपूरणादेव विहारप्रतिबन्ध इति । अयं चोत्सर्गः, अपवादतस्तु सति आगाढकारणे जीवोत्पत्तावपि कालपूर्तावपि च विहारोऽनुज्ञातः, केवलं कालपूर्तावपि विहारकरणे प्रयोजकस्य तथाविधकारणस्य पुष्टत्वापेक्षया जीवोत्पत्तावपि विहारकरणे प्रयोजकस्य कारणस्य पुष्टतरत्वमपेक्षणीयमिति । इत्थं च कालापूर्तावपि जीवोत्पत्तौ सत्यां विहारादिकरणे जिनाज्ञाभङ्गगादयो दोषाः स्फुटा एवान्यत्रापवादस्थानमिति निश्चेयम् । ടൂർപ്പിച്ചുമൊപ്പമെല്ലപ്പർമാർക്കുള്ള ടൂർമജർമ്മജർ രവിക്കൊപ്പമെളുപ്പിച്ചു. (५४) तत्र च तिष्ठन् किं करोतीत्यत आह - दण्डकादिकमाचार्य कल्पयति निराबाधे प्रदेशे अयं ममाचार्य इति । तस्य चाग्रतः सकलां चक्रवालसामाचारी प्रयुक्ते, निवेद्य करोतीत्यर्थः । (ओ.नि.११५) ຮູ້ຂໍຍໍຂໍຍໍຍໍຍອ້ ຍໍຄໍຂໍຍໍຂໍຍໍຂໍຍໍຍຂໍຂໍອວໍ ຂໍອວໍ ຂໍອວໍ&ອຍຍໍຂໍຍໍຍຈໍາ ຂໍນໍາເອົາ चन्द्र. वर्षादिप्रतिबन्धतोऽपान्तरालग्रामादौ तिष्ठन् एकाकी निर्गतः साधुः तत्र निराबाधे प्रदेशे दण्डकादिकमाचार्यं कल्पयति = स्थापयतीत्यर्थः । मासचतुष्टयं च यावत्तमेव லலலலலலலலலலலலலலலலலலலலலலலலலலலல ८२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy