________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல संविग्नसाम्भोगिकाः नित्यवासिनः असाम्भोगिकाः पार्श्वस्थादयश्च गृहीताः । तत्र संविग्नसाम्भोगिकाभावेऽन्येषां त्रयाणां मध्ये कुत्रापि निवसनं अननुज्ञाप्य स्त्रीरहितश्रावकादिपरिपाटी प्रतिपादिता । तेषामप्यभावे कालचारिसंयतीयुक्ताः नित्यवास्यादयो गृहीताः । ते च यदि अकालचारिसंयतीयुताः, ततस्तान् परित्यज्य कालचारिसंयतीयुक्तेषु पार्श्वस्थादिषु सर्वथा संयतीरहितेषु वा पार्श्वस्थादिषु निवसनमनुज्ञातम् । ___ अत्र च 'कालचारिसंयतीयुताः नित्यवास्यादयः' इत्यत्र आदिपदात् केषां ग्रहणं कर्त्तव्यम्? न हि तेन पार्श्वस्थादयो गृह्यन्ते, तेषां पृथगेव गृहीतत्वात् । ततश्च अनन्यगत्या असाम्भोगिका एव गृह्यन्ते । ते च संविग्ना एव, न त्वसंविग्नाः, संविग्नेष्वेव साम्भोगिकासाम्भोगिकत्वाभ्यां द्वैविध्यस्येष्टत्वात् । यदि हि असंविग्ना अपि असाम्भोगिका भवेयुः, तर्हि पार्श्वस्थादयोऽपि असाम्भोगिका भवेयुः, ततश्चासाम्भोगिकपदेन तेषामपि ग्रहणात् तेषां पृथग्ग्रहणं निरर्थकमेवापद्येत । यदि वा पार्श्वस्थादिग्रहणेन सकलासाम्भोगिकानां ग्रहणात् असाम्भोगिकपृथग्ग्रहणं निरर्थकमा-पद्येतेति । ततश्च नित्यवासि-असाम्भोगिकपार्श्वस्थादीनां त्रितयाणामत्र ग्रहणात् असाम्भोगिकपदेन पार्श्वस्थादिभिन्ना एव ग्राह्याः, ते च संविग्ना एव, नहि पार्श्वस्थादिभिन्नाः साधवोऽसंविग्ना भवन्तीति । ___ इत्थं च नित्यवासिनां संविग्नासाम्भोगिकानां पार्श्वस्थादीनां चात्र ग्रहणं कृतमिति निश्चितम्। अत्र च नित्यवासिनां संविग्नतुल्यत्वेऽपि नित्यवासैकदोषवत्त्वेन पृथग्ग्रहणमिति बोध्यम् । तथा च नित्यवासिनः न पार्श्वस्थादयः, न वा संविग्नाऽसाम्भोगिकाः, किन्तु नित्यवासैकदोषवन्तस्ते तेभ्यः पृथग्भूताः ।।
अत्र च पाठे नित्यवास्यादीनामकालचारिश्रमणीयुक्तत्वं प्रतिपादितमस्ति, आदिपदात् संविग्नासाम्भोगिकग्रहणं भवतीति अस्माभिरनन्तरमेव प्रसाधितम् । ततश्च संविग्नासाम्भोगिकानामपि अकालचारिसंयतीयुक्तत्वसम्भवोऽर्थादापन्नः । एतच्च न घटते, यदि हि तेषां संविग्नत्वम्, कथं तर्हि अकालचारिसंयतीसहितत्वम्, अथास्ति तत्, कथं तर्हि संविग्नत्वम्, संविग्नताऽ कालचारिसंयमिसहितत्वयोः वह्निजलयो रिव एकत्रावस्थानासम्भवादिति । तथा च अकालचारिसंयतीविरहिताः सर्वथा वा संयतीविरहिताः पार्श्वस्थादयो हि अकालचारिसंयतीसहितेभ्यः संविग्नासाम्भोगिकेभ्यः सकाशादुत्तमा इत्यापन्नम् - इति । ___ अत्र समाधीयते । पार्श्वस्थत्वादिकं संविग्नत्वादिकं च निश्चयतस्तत्तदध्यवसायरुपमपि व्यवहारतोऽत्र तत्तद्दोषगुणसेवनादिरुपं पारिभाषिकमेव ग्राह्यम् । न चैतदागमाननुपाति, COCOCQKQ XO SOCOQQQQQ SO XOCXOCXOCXOXO XO SO XO XO SO GO TOGOGOGOGO सिद्धान्त रहस्य बिन्दुः
७९