________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ___ इत्थं चात्र सूक्ष्मार्थविचारणया ओयविअंपदं परिवारसाहित्यस्यैव वाचकमिति ज्ञायते । खेदज्ञत्वं तु ओयविअपदस्य वाच्यं नास्ति, परन्तु वृत्तिकृताऽऽवश्यक-त्वात्तदुपात्तमिति बोध्यम् । तथा च परिणतोभयस्य परिणतश्रावकस्य परिणत-श्राविकायाश्च गृहे भोक्तव्यम्, परिवारसत्त्वे तु एकान्तदौर्लभ्यपरिवारजनशङ्कादिदोषबाहुल्यात्तत्र न भोक्तव्यमिति निर्गलितार्थः ।
ിപ്പിടുടുപ്പിടിപ്പിച്ചിട്ടിരിക്കടുത്തർക്കും. (४८) आगच्छत, पश्यत पात्रके भुञ्जानः साधुईष्ट इति । (ओ.नि. भा. ५८) திப்பில் மேல் கரம் பேரம் பேரம் பேரம் போல் மேல் திரும்பும் மேம்ரேல் இரும் இருக்கும் தரும் திருக் இல் இருக்கும் மேல் தான்
चन्द्र. कारणवशादेकाकी निर्गतः साधुः आहारं गृहीत्वा शून्यगृहे भोजनार्थ प्रविष्टः, तत्र च भुञ्जन्तं तं दृष्ट्वा कश्चिद् ब्राह्मणादिकः शीघ्रं ग्रामं गत्वा कथयति लोकपुरतः "आगच्छत यूयं, पश्यत यूयं, मयाऽद्य पात्रके भुञ्जानः साधुः दृष्ट" इति ।
अत्र भवतीयं जिज्ञासा-ननु साधवः पात्रे आहारं गृह्णन्ति, भुञ्जन्ति चेति प्रसिद्धमेव, किमत्राश्चर्यं येन तेन ब्राह्मणादिना सकललोकाग्रतः तन्निवेदनं कृतं, लोकश्च शून्यगृहे आकारित इति । किञ्च पूर्वमपि अस्मिन्नेव ग्रन्थे प्रतिपादितं यदुत शून्यगृहे भुञ्जतः सतः साधोः पुरस्तात् कश्चित्सागारिको यधुपस्थितो भवेत्, तर्हि साधुना भूताविष्टेनेव वर्तितव्यमिति । एतदपि 'किमर्थं' इति न ज्ञायते ? न हि भोजनं किञ्चिदनिर्वाच्यं पापमस्ति, येनैतादृशो व्यवहारः क्रियते इति ।। ___ अत्रोच्यते । भोजनपानाद्यानयने पात्रात्तद्भोजनादिकं मा परिगल्यतामित्येतदर्थं पात्रम् बृहदुण्डं च गृह्यते । तस्मिंश्च साधवः भोजनपानादिकमानयन्ति, गृहस्थाश्च चिन्तयेयुः “पात्रे गृहीत्वा ते स्थाने गत्वा स्थाल्यादिषु भुञ्जन्ति" इति । यतः तेऽपि अणुण्डाषु स्थालीषु भुञ्जन्ति न उण्ड भाजने षु..., ततस्ते साध्वर्थ मे तदेव चिन्तयन्ति । साधवश्चाधिकपरिग्रहादिदोषभयात्तस्मिन्नेव पात्रके भुञ्जन्ति, यस्मिन्नानयन्ति, अत एव ते प्रच्छन्नं भुञ्जन्ति । मा भूत् “एते साधवः लोकविरुद्धचारिणः बहुभक्षका" इत्याद्याशंकेति । कथमेतादृशी आशङ्का भवेदिति चेत् ते हि अनुण्डायां स्थाल्यां भुञ्जते । साधवस्तु उण्डेषु बृहत्त्सु च पात्रेषु भुञ्जत इति दृष्ट्वा लोकविरुद्धत्वाद्याशङ्का न दुर्घटा । 0000000000000000000000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
७५