SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல सामाचारीभेदे सति परस्परं ते कलहायमाणाः सकलस्यापि गच्छस्य महान्तं खेदं उत्पादयन्ति । इत्थं च निष्कषायस्वरुपस्य चारित्रपरिणामस्य मालिन्यमित्येवमादिकान् महादोषान् दृष्ट्वा विभिन्नसामाचारीकैः सह भक्तपानादिव्यवहारः शास्त्रे निषिद्ध इति ।। न केवलं भक्तपानादि, अपि तु सह सन्निवासादिकमपि, अत एवात्र कारणवशात् एकाकिनोऽपि गच्छतः साधोः असाम्भोगिकवसतौ अवस्थाननिषेध एवोक्तः, एकाकिनोऽपि च तस्य अन्यस्यां वसतौ अवस्थानमनुज्ञातमिति निपुणमत्या विचारणीयमेतद् यदुत भिन्नसामाचारीकैः सह सहसंवासभोजनपानादिकः सर्वोऽपि व्यवहारो बहुदोषत्वान्न कर्त्तव्य एवोत्सर्गतः, अन्यथा हि एकाकिनः साधोः अन्यस्यां वसतौ अवस्थानं नानुज्ञाप्येत, किन्तु असाम्भोगिकवसतावेवावस्थानं अनुज्ञापितं स्यादिति ।। इत्थं च "किमेते साधवः रागद्वेषरहिता अप्येकत्र न भुञ्जन्ति ?, किमेतेषां भ्रातभावो नास्ति ? येन परस्परानीतं परस्परस्य न दीयते ?" इत्यादिकं वचनमापातमात्रमनोहरमिति निःशङ्कं अवधारणीयम् । बह्वपायनिरासार्थं एव तादृशव्यवहारप्रवर्तनात्, तथैव च रागद्वेषराहित्यस्य भ्रातृभावस्य चाक्षतत्वसम्भवादिति । വിളർച്ചർ ഹാപ്പിളപ്പാട്ടുറപ്പി (४३) कालतः प्रथमपौरुष्यामुपदिष्टं, तस्यां च यदा प्रासुकं न लभ्यते, तदाऽप्रासुकमपि क्रियते, भावतः समाधिः कर्त्तव्या प्रासुकाप्रासुकैरिति । (ओ.नि. ७५) தாம்க்கும் மேலேக்குப்பம் பிரம்ம்ேலக்குக்கும் போக்கும் பல்லேக்கும் மேல் Bodenseeds चन्द्र. ग्लानसाध्वर्थं वैद्येनोपदिष्टं यथा 'अस्य प्रथमपौरुष्याममुकमौषधादिकं दातव्यं' इति, तच्च यदि तदा प्रासुकं लभ्यते, तदा सुन्दरम् । अथ न लभ्यते, तहि अप्रासुकमपि क्रियत इति । 'अत्राप्रासुकमपि क्रियते' इत्यस्यायं भावार्थः यदुत सचित्तमपि अचित्तं कारयित्वा ग्लानस्य देयमिति । न तु 'सचित्तमेव साक्षाद्ग्लानस्य देयम्' इति । एवं 'प्रासुकाप्रासुकैः समाधिः कार्या' इत्यत्रापि प्रासुकाभावे अप्रासुकेन प्रासुकीकृतेन ग्लानस्य समाधिः सम्पादनीयेत्यपि बोध्यमिति । 000000000000000000000000000000000000000000000000000 ६९ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy