SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல इत्येतादृशपूर्वपक्षसमाधानार्थं महोपाध्यायैः 'चारित्रवत्त्वे सति' इत्यादिवाक्यं समाधानतया निगदितम् । अत्र हि पार्श्वस्थादीनां व्यवच्छेदार्थं एकसामाचारीकत्वपदमस्ति, ततश्चारित्रं तु तेषामस्त्येव, केवलं एकसामाचारीकत्वस्य अभावादेवावन्द्यत्वम् । तथा चात्र प्रतिगच्छं द्रव्यक्षेत्रादिवशकृता विभिन्ना सामाचारी नाभिप्रेता, अपि तु संविग्नताप्रयुक्ता प्रायः सकलगच्छसमाना सामाचार्येवाभिप्रेता । तथा च सर्वे एव संविग्नगच्छा भिन्ना अपि सन्तः संविग्नताप्रयुक्तैकसामाचारीमन्त इति परस्परं सर्वे वन्दनीयाः, पार्श्वस्थादयस्तु चारित्रवन्तोऽपि संविग्नताप्रयुक्तैकसामाचारीकत्वाभावात् न वन्दनीया इति । तथा च ओघनियुक्तिवचनवत् गुरुतत्त्वविनिश्चयवचनमपि सर्वेषां संविग्नानां साम्भोगिकासाम्भोगिकानां परस्परं वन्दनीयताप्रतिपादकमिति नात्र कश्चिद् विरोध इति सूक्ष्म निभालनीयम् । ___ ननु तथापि न मनः संतुष्यति, ‘एकगच्छव्यवहारवतां वन्दनप्रवृत्तेः' इति तत्रैवाने अनन्तरमेवोक्तत्वात् । ततश्च भिन्नगच्छव्यवहारवतां वन्दनाप्रवृत्तिः सिद्धैवेति चेत् __न, अत्राऽपि एकगच्छव्यवहारः संविग्नताप्रयुक्तशोभनाचाररुप एव, स च पार्श्वस्थादिगच्छे नास्तीति तेऽवन्दनीया इति सर्वं सुस्थम् । इत्थमपि च शङ्काऽनिवारणे तु 'महोपाध्यायाद् पूर्वमेव असाम्भोगिकसंविग्नवन्दनव्यवहारनिषेधस्य प्रवृत्तत्वात् तैः तथोक्तम्' इति यथाकालं वचनद्वयस्यापि साङ्गत्यं चिन्तनीयमिति । ननु परस्परं वन्दनव्यवहार इव भक्तपानादिव्यवहारोऽपि किमर्थं शास्त्रेण नानुमन्यत इति चेत् ‘मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति' प्रकृतवचनोक्तकारणादिति जानीहि । इदमत्र तात्पर्यम्, सामाचारीभेदे एवासाम्भोगिकत्वम्, ततश्च यद्यासाम्भोगिकैः सह भक्तपानादि क्रियेत, तहि उभयपक्षवतिनोऽपरिणतसाधवः परस्परं विभिन्नसामाचारीदर्शनात् मतिभेदादिकं दोषं प्राप्नुयुः । तथाहि - कुत्रचिद् गुरव एव सर्वान् भक्तपानादि परिवेषयन्ति, कुत्रचिच्चान्यतमः कश्चित्साधुरेव । कुत्रचित् आचामाम्लादितपोऽर्थं स्थापनादिदोषान्वितमपि भक्तं अनुज्ञाप्यते, कुत्रचिच्च शुद्धभोजनमेवानुज्ञाप्यते । एवमन्येऽपि बहवः सामाचारीभेदाः सम्भवन्ति, अपरिणताश्च शैक्षकाः कदाचित्स्वकीयसामाचारीमेव शोभनां मत्वाऽन्यान् साधून् शिथिलान् कल्पयन्ति, कदाचिच्चान्यदीयसामाचारी शोभनां मत्वा स्वकीयान् शिथिलान् कल्पयन्ति, अन्यदीयसामाचारीग्रहणतश्च स्वगणे एव सामाचारीभेदं उत्पादयन्ति, ततश्चैकस्मिन्नेव गणे லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः ६८
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy