SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல യായമായി മാപ്പിളപ്പാട്ടിന്റെ മുഖമായി മ (३८) कदाचित्तत्र संखडी भवति, ततश्च भक्तं गृहीत्वा व्रजतः कालक्षेपो न भवति, शीघ्रं चाभीष्टं ग्रामं प्राप्नोति । (ओ.नि. ६४) pootosdodkos tortoily stostostoriodiosdom tootostostoschootkom dodiostostos चन्द्र. तत्र = अन्तरालवर्तिनि ग्रामे । शेषं स्पष्टम् । इदं चापवादिकं वचनं, उत्सर्गतः संखडीभक्तस्य बहुदोषत्वेन निषिद्धत्वात् । दोषाश्चात्र गृद्धिः, स्त्र्यादिस्पर्शः अलङ्कृतस्त्र्यादिदर्शनोद्गतविकारभावः, संघटेन भक्तपतने "अहो बहुभक्षका एते" इति अवर्णवादः, बहुभक्तलाभतो बहुभक्षणं ततश्चाजीर्णमित्येवमादयो आगमान्तरात् स्वानुभवाच्चोपयुज्यानुसन्धेया इति । groggagedasiopelapsoagbps oppoprgedosipgoogapgira (३९) कदाचिद्वा तत्र चैत्यायतनं भवेत्, तद्वन्दने पुण्यावाप्तिः स्यात् । (ओ.नि. ६४) ipollipoprootyskinystyrdostions and insakosriodips चन्द्र. ननु अपान्तरालभाविग्रामप्रवेशे के गुणाः इति प्रतिपादने चैत्यायतनवन्दनजन्या पुण्यावाप्तिरपि अत्र गुणतया प्रदर्शिता । एतच्च न युक्तम्, अष्टकप्रकरणे श्रीहरिभद्रसूरिभिः साधोः पुण्यबन्धानिष्टतायाः निगदितत्वात् । तथा चाष्टकपाठः सर्वारम्भनिवृत्तस्य मुमुक्षोर्भावितात्मनः । पुण्यादिपरिहाराय मतं प्रच्छन्नभोजनम् ॥ भुञ्जानं वीक्ष्य दीनादिर्याचते क्षत्प्रपीडितः । तस्यानुकम्पया दाने पुण्यबन्धः प्रकीर्तितः ॥ भवहेतुत्वतश्चायं नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्तिरिति शास्त्रे व्यवस्थितम् ॥ प्रकटं भुञ्जानं साधुं दृष्ट्वा बुभुक्षित: याचते, तत्र च साधुरनुकम्पाप्लावितमानसो यदि भोजनादिकं दद्यात्, तर्हि पुण्यबन्धः तस्य स्यात् । स च संसारकारणमिति லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy