SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல स अर्थो न ग्राह्यः अनुपपद्यमानत्वात् । तथा हि सङ्घट्टजले 'एगं पायं जले किच्चा' इत्यादिना नद्युत्तरणं निगदितम्, स च विधिः प्रसिद्धजङ्घार्थग्रहणे न सम्भवति, यतः तादृशे जले एकस्य पादस्य जलादुपरिकरणं दुःशकं, पृष्ठतः पतनसम्भवात् । न चैतादृशात्मविराधना यत्र भवति, तादृशो विधिजिनकथितः सम्भवतीति पूर्वोक्तमेव जङ्घार्धस्वरूपमवगन्तव्यमिति । अत्र स्थापना – घानास्ति IF जंघा കൂട്ടുന്നു തുടുതുടുത്തിട്ടുള്ളതായിരിക്കും. (३१) इदानीं जङ्घार्द्धप्रमाणं जलमुत्तरतो यो विधिः, स उच्यते - एकः पादो जले कर्त्तव्योऽन्यः स्थले - आकाशे । अथ तीरप्राप्तस्य विधिमाह - निप्पगलणत्ति, एकः पादो जले द्वितीयश्च आकाशे निष्प्रगलन्नास्ते । ततः शुष्कः स्थले क्रियते, पुनर्द्वितीयमपि पादं निष्प्रगलं कृत्वा ततस्तीरे कायोत्सर्गं करोति । (ओ.नि. ३४) தரப்படும் தாக்கப்படும் தரம் ரேவி மேல் தோல் தரம் இருப்போம் மேல் காக்கும் மேல் திரும்ப திருக்கால் மேல் கால் चन्द्र. यद्यप्येष विधिः स्पष्ट एव, तथाऽपि अत्र केषाञ्चिद्व्यामोहोऽप्यस्ति, ततस्तन्निराकरणार्थं किञ्चिदुच्यते । तत्र प्रथमं तावन्व्यामोहस्वरूपमेव प्रतिपाद्यते । ___ तथाहि एकं पादं जले कृत्वाऽन्यं पादमाकाशे कृत्वा स पादो निष्प्रगलितव्यः, स च पादः निष्प्रगलनेन यदा शुष्को भवति, तदा स पादो जले कर्तव्यः, पश्चातनपादश्च आकाशे कर्तव्यः, स चापि निष्प्रगलितव्यः, स चापि निष्प्रगलनेन यदा शुष्को भवति, तदा सोऽपि जले कर्त्तव्य इत्येवंविधिना नद्युतरणं कार्यमिति । नन्वेष एव विधिः शोभनः, कोऽत्र व्यामोह इति चेत् श्रूयताम् । प्रथमं तावत् एष पाठ एवैतविधि व्यामोहरूपं सूचयति । यतो हि अत्र पाठे 'अथ तीरप्राप्तस्य विधिमाह....' इत्युक्त्वैव निप्रगलनं आदिष्टम्, न तु अतीरप्राप्तस्य जलमध्यवर्तिनः, ततश्च जलमध्यवर्तिनो निष्प्रगलनप्रतिपादनपरो भवदुक्तो विधिः स्फुटमेव शास्त्रबाधितः । अधुना युक्तिर्विचार्यते । COGQQQ 32G QQQQQQQQQQQQQQQQQQQQQQQQQQQQQQQQQ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy