________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ടുപ്പിറവിയർപ്പം
വർദ്ധിപ്പിക്കും. (२८) तत्र शुष्केन पथा गमनमभ्यनुज्ञातमासीत्, तेनापि न गन्तव्यं यद्यसौ धूलीबहुलो भवति मार्गः किं कारणं ? यतो धूलीबहुलेनापि पथा गच्छतस्त एव दोषाः, के च ते ? संयमविराधना आत्मविराधना च ।
तत्रात्मविराधना अक्ष्णोधूलिः प्रविशति, निमज्जन्श्रान्तश्च भवति, उपकरणं च मलिनीभवति, तत्र यधुपकरणप्रक्षालनं करोत्यसामाचारी,
अथ न क्षालयति प्रवचनहीलना स्यात् । (ओ.नि. २४) 20ம் மேக் மேக் மேக்ரேம் ரோம் மேகமே episode தரம் பேரம் போல் மேலே epileps மேல் தான்
चन्द्र. आत्मविराधना नाम धर्मसाधनीभूतसाधुशरीरविराधना, धूलिश्रमादिभिः शरीरस्यैव विराधनाया इष्टत्वात् ।
ननु उपधिप्रक्षालने काऽसामाचारी इति चेत् साधुना प्रतिवर्षं वर्षाकालादर्वाक् सकृदेव उपधिप्रक्षालनं कर्त्तव्यमिति हि सामाचारी, अन्यदो पधिप्रक्षालने तत्सामाचारीभङ्गादसामाचारीति । ___ अथ असामाचारीप्रवचनहीलनयोर्मध्ये को महान् दोषः ? अन्यतरावश्यम्भावे च किं कर्त्तव्यम् ? किमसामाचारी स्वीकृत्य शासनहीलना परित्याज्या ? किं वा शासनहीलनामुपेक्ष्य असामाचारी परिहर्त्तव्या इति चेत्
किमत्र प्रष्टव्यम् ? शासनहीलनाया महद्दोषत्वस्य जिनमतेऽत्यन्तं प्रसिद्धत्वात् केनाऽपि प्रकारेण सा निवार्या, तदर्थं च यद्यसामाचारी अवर्जनीयकर्त्तव्यताका भवेत्, तदा साऽपि आदरणीयेति । शासनमालिन्यस्य महद्दोषत्वं त्वष्टकप्रकरणगाथाभिरवसेयम् । तथाहि
→ य शासनस्य मालिन्येऽनाभोगेनापि वर्तते, स तन्मिथ्या-त्वहेतुत्वादन्येषां प्राणिनां ध्रुवम् ।
बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थनिबन्धनम् - इत्यादि ।
ஒலை ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः