________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல व्याख्यान्ति → 'सूत्र अर्थ तत्त्व करी सद्दहुँ' इत्यादि पञ्चाशद्बोलानुसारेण वस्त्रादीनां प्रतिनिरीक्षणं परावतर्नादिकमनुष्ठानं च प्रतिलेखना' इति अक्षरा गुर्जरभाषानिबद्धप्रसिद्धपञ्चाशद्बोलरुपा एव ग्राह्याः, अन्याक्षराणामप्रसिद्धत्वात् - इति ।
तच्च न युक्तिमद् व्याख्यानमाभाति, अक्षरपदस्यार्थान्तरत्वात् । तथा हि अक्षरो नामागमः, 'आगमानुसारेण प्रतिनिरीक्षणं अनुष्ठानं च प्रतिलेखना' इति भावः । न चैतत्स्वकपोलकल्पनाकल्पितं, वृत्तिकृताऽपि अग्रे तथैवोक्तत्वात् । तथा हि तृतीयनियुक्तिगाथावृत्तौ → आगमानुसारेण या निरुपणा क्षेत्रादेः सा प्रतिलेखना - इति निगदितम् । तथाऽत्रैव चतुर्थनियुक्तिगाथावृत्तौ → प्रति प्रति आगमानुसारेण निरुपणं सा प्रतिलेखना - इति निगदितम् । ततश्च अक्षरपदमागमार्थकमेवेति युक्तमाभाति ।
किञ्च तृतीयनियुक्तिगाथावृत्तौ क्षेत्रादेरपि प्रतिलेखना प्रतिपादिता, न च क्षेत्रपिण्डादिप्रतिलेखनायां पञ्चाशद्बोलोच्चारव्यवहारो दृश्यत इति तत्रापि आगमानुसारेण प्रतिलेखनैव मन्तव्येति । ततश्च अक्षरानुसारेण इति पदस्य पञ्चाशद्बोल-प्रकारेणेत्यर्थो न शोभनः। __इदमत्रावधेयम् - पञ्चाशद्बोलव्यवहारस्य बहुसंविग्नगीतार्थपरम्पराचीर्णत्वात्कर्त्तव्यत्वं नास्माभिः निषिध्यते, प्रत्युत तदकरणे प्रायश्चित्तापत्तिधूवैवेति । केवलं प्रस्तुतपाठस्यार्थोऽनन्तरोक्तस्वरुप एव इत्येवास्माभिः प्रज्ञाप्यत इति ।
ിംഹറാമാനാർച്ചിനിട (१९) संवच्छरबारसएण होही असिवंति तइ तओ णिति । सुत्तत्थं
कुव्वंता अइसयमाईहिं नाऊणं ।....
सूत्रपौरुषीमर्थपौरुषीं च 'कुर्वन्तः' निष्पादयन्तोऽन्यदेश-मभविष्यदशिवं विश्वस्ताः संक्रामन्ति । (ओ.नि.भा.१५) மேல் மேல் மேல் மேல் மேல் கரம் பால் ரேப் ரே ரேத்தால் மேல் மேல் தரம் மேம்பால் மேல் மேல் மேல்மேன் Eod eros
चन्द्र. 'अद्यदिनादारभ्य द्वादशवर्षानन्तरं अत्र क्षेत्रे अशिवं भविष्यति' इति यदि ज्ञायते, तर्हि तस्मिन्नेव दिने तस्मात्स्थानान्निर्गच्छन्ति, निर्गत्य च सूत्रपौरुषीमर्थपौरुषीं च कुर्वन्तः निःशङ्किताः सन्तोऽभविष्यदशिवं अन्यदेशं गच्छन्तीति संक्षेपार्थः ।।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ३८
सिद्धान्त रहस्य बिन्दुः