SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல अविवेकप्रचुरत्वेऽपि सद्भावाशयलेशेन उचितजन्मानुकूलत्वं अध्यात्मसारे निगदितम् । तदुक्तं आद्यान्नाज्ञानबाहुल्याद् मोक्षबाधकबाधनम् । सद्भावाशयलेशेनोचितं जन्म परे जगुः इति । आद्यात् विषयशुद्धाद्भगुपातादिरुपादनुष्ठानात् । शेषं स्पष्टमेवेति । ___इत्थं चाविवेकप्रयुक्तमनुष्ठानं कर्त्तव्यत्वेन नालम्बनीयम्, परन्तु यदि तत्र सद्भावाशयले शोऽपि वर्तते, तर्हि तस्यो चितमनुमोदनं कर्त्तव्यमेव, मार्गानुसारिभावस्यानुमोदनीयत्वप्रतिपादनादिति निष्कर्षः । മിലിട്ടറി പിടിപ്പിച്ചിട്ടും പരിക്കിന്റെ പരിമിടിപ്പരിപ്പിച്ചിരിപ്പിച്ചിട്ടിരിപ്പില്ല. (१७) चक्षुषा निरुप्य यदि तत्र सत्त्वसम्भवो भवति, तत उद्धारं करोति सत्त्वानां अन्यालाभे सति । स चापोहः प्रतिलेखना भवति । ( ओ.नि. ४) ரேந்தால்மேல் கால் கடும் பால் மேல் தரம் பிரம் சிறப்புப்ரேம் மேம்பரரேப்படும் மேல் மேல் eye episode चन्द्र. ननु यदि अन्यस्य वस्त्रादेर्लाभस्तत्र भवति, तर्हि किं तत्सत्त्वसंयुक्तं वस्त्रादिकं परित्याज्यम् ? किं वाऽन्यः कोऽपि विधिरत्रास्तीति चेत् ___ यदि तत्र त्रसजीवसम्भवो भवति, तत्कालमेव च तद्वस्त्रपरिभोग आवश्यकः, तदा अन्यवस्त्रालाभे तज्जीवोद्धारः कर्त्तव्यः, यदि च तदाऽन्यवस्त्रलाभो भवति, तदा तेन कार्य कृत्वाऽपि प्रकृतं वस्त्रं न परित्यजनीयम्, किन्तु यदा स्वयमेव ते त्रसजीवा वस्त्रादेनिर्गच्छन्ति, तदा तद्वस्त्रं ग्राह्यं परिभोग्यं चेति । यदि च त्रसजीवसम्भवेऽपि तत्कालमेव तत्परिभोगावश्यकता न भवेत्, तर्हि न त्रसजीवोद्धारः कर्त्तव्यः, परन्तु स्वयमेव त्रसजीवनिर्गमने तवस्त्र धारणीयमिति । एतच्च त्रसजीवानाश्रित्योक्तम् । स्थावरजीवानामुद्धारस्तु दुःशकः, तथाऽपि तत्रायं विधिः समादरणीयः यदुत सचित्तपृथ्वीजलादिस्थावरजीवसंसक्तं वस्त्रादिकं न परिभोग्यम्, नाऽपि त्याज्यं, किन्तु यदा स्वयमेव ते स्थावरजीवा कालादिवशाद् च्यवनमाप्नुयुः तदा तद् वस्त्रादिकं ग्राह्यं परिभोग्यं च । स्थावरजीवसंसक्तिकाल एव तद्वस्त्रादिपरिभोगावश्यकतायां तु अन्यवस्त्रलाभे सति अन्यवस्त्रमेव परिभोग्यम्, अन्यवस्त्रालाभेऽपि अन्यवस्त्रलाभायैव भृशं यतनीयम्, स्थावरजीवोद्धारस्य दुःशकत्वात्, भृशं यत्नकरणेऽपि यद्यन्यवस्त्रं नोपलभ्येत, तर्हि संसक्तवस्त्रस्य यावान्भागः सचित्तपृथ्व्यादिरुपस्थावरजीवसंसक्तः, तावान् भागः லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः ३६
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy