________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல अविवेकप्रचुरत्वेऽपि सद्भावाशयलेशेन उचितजन्मानुकूलत्वं अध्यात्मसारे निगदितम् । तदुक्तं आद्यान्नाज्ञानबाहुल्याद् मोक्षबाधकबाधनम् । सद्भावाशयलेशेनोचितं जन्म परे जगुः इति । आद्यात् विषयशुद्धाद्भगुपातादिरुपादनुष्ठानात् । शेषं स्पष्टमेवेति । ___इत्थं चाविवेकप्रयुक्तमनुष्ठानं कर्त्तव्यत्वेन नालम्बनीयम्, परन्तु यदि तत्र सद्भावाशयले शोऽपि वर्तते, तर्हि तस्यो चितमनुमोदनं कर्त्तव्यमेव, मार्गानुसारिभावस्यानुमोदनीयत्वप्रतिपादनादिति निष्कर्षः ।
മിലിട്ടറി പിടിപ്പിച്ചിട്ടും പരിക്കിന്റെ പരിമിടിപ്പരിപ്പിച്ചിരിപ്പിച്ചിട്ടിരിപ്പില്ല. (१७) चक्षुषा निरुप्य यदि तत्र सत्त्वसम्भवो भवति, तत उद्धारं करोति सत्त्वानां अन्यालाभे सति । स चापोहः प्रतिलेखना भवति । ( ओ.नि. ४) ரேந்தால்மேல் கால் கடும் பால் மேல் தரம் பிரம் சிறப்புப்ரேம் மேம்பரரேப்படும் மேல் மேல் eye episode
चन्द्र. ननु यदि अन्यस्य वस्त्रादेर्लाभस्तत्र भवति, तर्हि किं तत्सत्त्वसंयुक्तं वस्त्रादिकं परित्याज्यम् ? किं वाऽन्यः कोऽपि विधिरत्रास्तीति चेत् ___ यदि तत्र त्रसजीवसम्भवो भवति, तत्कालमेव च तद्वस्त्रपरिभोग आवश्यकः, तदा अन्यवस्त्रालाभे तज्जीवोद्धारः कर्त्तव्यः, यदि च तदाऽन्यवस्त्रलाभो भवति, तदा तेन कार्य कृत्वाऽपि प्रकृतं वस्त्रं न परित्यजनीयम्, किन्तु यदा स्वयमेव ते त्रसजीवा वस्त्रादेनिर्गच्छन्ति, तदा तद्वस्त्रं ग्राह्यं परिभोग्यं चेति । यदि च त्रसजीवसम्भवेऽपि तत्कालमेव तत्परिभोगावश्यकता न भवेत्, तर्हि न त्रसजीवोद्धारः कर्त्तव्यः, परन्तु स्वयमेव त्रसजीवनिर्गमने तवस्त्र धारणीयमिति । एतच्च त्रसजीवानाश्रित्योक्तम् । स्थावरजीवानामुद्धारस्तु दुःशकः, तथाऽपि तत्रायं विधिः समादरणीयः यदुत सचित्तपृथ्वीजलादिस्थावरजीवसंसक्तं वस्त्रादिकं न परिभोग्यम्, नाऽपि त्याज्यं, किन्तु यदा स्वयमेव ते स्थावरजीवा कालादिवशाद् च्यवनमाप्नुयुः तदा तद् वस्त्रादिकं ग्राह्यं परिभोग्यं च । स्थावरजीवसंसक्तिकाल एव तद्वस्त्रादिपरिभोगावश्यकतायां तु अन्यवस्त्रलाभे सति अन्यवस्त्रमेव परिभोग्यम्, अन्यवस्त्रालाभेऽपि अन्यवस्त्रलाभायैव भृशं यतनीयम्, स्थावरजीवोद्धारस्य दुःशकत्वात्, भृशं यत्नकरणेऽपि यद्यन्यवस्त्रं नोपलभ्येत, तर्हि संसक्तवस्त्रस्य यावान्भागः सचित्तपृथ्व्यादिरुपस्थावरजीवसंसक्तः, तावान् भागः லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
३६