________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல पराभियोगादिना वा मूलगुणभङ्गेऽपि तेषां चारित्राक्षतिः..... इति । (गु.त.वि.)
- अत्र गुरुतत्त्वविनिश्चयपाठे मूलगुणभङ्गेऽपि चारित्राभङ्गः पुलाकादौ यद्यपि प्रतिपादितः, तथाऽपि ‘स कुत्रचिदेव भवति, नियमस्तु अयमेव यदुत मूलगुणभङ्गे चारित्रभङ्गो भवत्येव' इत्यपि तत्रैव प्रतिपादितम् । ततश्च 'यद्दोषासेवने मूलप्रायश्चित्तं, तद्दोषासेवनं मूलगुणभङ्ग' इति द्वितीयोऽभिप्रायः सम्यगाभाति इति दिक् । तत्त्वं पुनर्बहुश्रुता विदन्ति ।
goeggzgeନ୍ତୁ ଜogges so go egg goରୁ କୁତୁକୁତୁ କୁତୁକୁତ୍ତରୁgନ୍ତୁ
(१३) आक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तो भव्यप्राणिन-श्चारित्रमवाप्नुवन्ति । (ओ.नि. भा.७) தரப்லேக்மல் கோல்லேgேsaysage Sறம் ரோம் போன்றோ றேறோறோம் चन्द्र. आक्षेपणी, विक्षेपणी, संवेजनी, निर्वेदनी चेत्येवं चतुर्विधाः कथाः धर्मप्रापकत्वाद् धर्मकथाः, ताभिश्च कथाभिः श्रोतारो वक्तारं प्रति आकृष्यन्ते, ततश्च तद्बहुमानभावप्लावितमनसः क्रमशः धर्मकथानुसारेण चारित्रमार्गे रतिमन्तो भूत्वा चारित्रम् स्वीकुर्वन्तीत्यवश्यं संविग्नगीतार्थेन आक्षेपण्यादिधर्मकथायां यथाभव्यं यत्नः कर्त्तव्यः । कथाचतुष्कस्वरुपं तु दशवैकालिक-तृतीयाध्ययननियुक्तिवृत्तिप्रभृतेः सम्यगवसेयम् । __ भव्यप्राणिनोऽप्यत्र चरमावर्तवर्तिन अपुनर्बन्धकादिभावभाजो ग्राह्याः, इतरेषां भव्यत्वेऽपि मोक्षमार्गानुसरणानुकूलस्वभावाभावात् शुभभावेन चारित्रप्राप्त्यभावादिति ।
2 ടൂട്ടുപിടിത്തങ്ങളുടർപരമ്പരകളുട ർച്ചക്കുട്ടി. (१४) शोभनतिथिनक्षत्रमुहूर्तयोगादौ प्रव्रज्याप्रदानं कर्त्तव्यम् । (ओ.नि. भा.७) தமல் மேல் நாம் தாம் அமுதா மேல் கால் மேல் தேடித் தரும் படும் தரும் திருப்பமும் மேல் தாம்பரம் பருத்தமும் தாரேன்
चन्द्र. ननु मोक्षमार्गाराधनार्थं शोभनतिथिनक्षत्रादीनि किमर्थं समादरणीयानि ? तैर्विनाऽपि मोक्षमार्गाराधनसम्भवात्, ‘सर्वासु मुनयो देशकालावस्थासु केवलं प्राप्ताः, तन्नियमो नासा' इति अध्यात्मसारवचनप्रामाण्यात् अशोभनास्वपि देशावस्थासु ஒலவைஷைலு ஷைஜைவைஷைலஜஷைஜை सिद्धान्त रहस्य बिन्दुः