________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல समाधानगवेषणक्लेशेन ? महानिशीथस्यैव प्रामाण्यमङ्गीकृत्यैतत्रितयस्यानपवादत्वं स्वीकरणीयमिति वाच्यम् । एकवचनमङ्गीकृत्य वचनान्तरपरित्यागस्य लौकिकनीतित्वात्, सकलवचनसाङ्गत्यापादनस्यैव लोकोत्तरनीतित्वात् च । तदुक्तं महोपाध्यायः गुर्जरभाषानिबद्ध स्तवने “वयन जमीन ७i3, बी20 से दोनल, ससवयन નિજઠામે જોડે એ લોકોત્તરનીતિ."
समाधानं त्विदमाभाति अस्माकं → गार्हस्थ्ये मैथुनसेवनाप्कायपरिभोगतेजःकायसमारम्भास्तावदवश्यंभाविनः, तान् विना प्रायो गार्हस्थ्यासम्भवात् । ततश्च गार्हस्थ्येन सहात्यन्तं सम्बद्धत्वादेतत्रितयस्य श्रामण्येऽत्यन्तनिषेधज्ञापनार्थमेवा-नपवादत्वमुक्तम् । एतत्त्रयान्यतरस्यापि सेवने गार्हस्थ्यसदृशत्वमनपायमित्यभिप्रेत्य तदत्यन्तनिषेधायानपवादत्वमुक्तमित्याशयः । अन्यथा हि तथाकारणापाते नद्युत्तरणादिकमविशोधिकोटिकदोषदुष्टाहारादिकञ्च यदपवादतो ग्रन्थान्तरेऽनुज्ञातम्, तद् विरुध्येत ।
न केवलमे तत्स्वमनीषिकाप्रकल्पितम्, गच्छाचारवृत्तौ , अपि एतन्महानिशीथपाठप्रदर्शनपूर्वकं तथैव प्रत्युत्तरदानात् । तथा च तत्पाठः → यच्चायमर्थोऽत्र ग्रन्थेन दर्शितः, तत् एतस्य सूत्रस्य श्रीमहानिशीथादिभ्य उद्धृतत्वादिना महानिशीथवत् प्राय उत्सर्गोत्सर्गादिविधेः प्रदर्शकत्वादिति वृद्धाः । अत्र हि मैथुनमाश्रित्योक्तम्, एतदेव च अप्कायादिष्वपि सुतरां सम्भवत्येवेति । . तस्मान्मैथुनं विना सर्वत्राचारेऽपवादः सम्भवतीति दृढं निश्चेयम् ।
ganganagacasite girasapgarpipgirapiecgsirag aagopalgapps designing (१०) वैयावृत्यविनययोर्यथा स्वपरोपकारकत्वात्प्राधान्यं,
नैवमनशनादीनां तपोभेदानामिति । (ओ.नि.भा.२) ຄໍາຂໍຂໍຂໍຂໍ້ນີ້ ຂໍຂໍຂໍຍໍຂໍຂໍຂໍຂໍຂໍຍໍຂໍຍໍຂໍຂໍຂໍ້ຕໍ່ चन्द्र. वैयावृत्त्यं हि मानकषायहान्यापादनात् परिश्रमसाध्यविकारविजयसम्पादनात् स्वाध्यायादिशक्तिपाचकशक्त्याधानात् अन्यस्मादपि च तत्तदनुभवसिद्धकारणात्स्वोपकारकं तावद् भवत्येव । तथा ग्लानानां ग्लान्यापाकरणेनार्तध्यानादिनिवारणात्, बालवृद्धानां समाधिसम्पादनात्, प्राघूर्णकानां श्रमव्ययेन प्रसन्नताधानात् "अहो परमकारुणिकाः ஒவைவவவலவவவவஷலைலைலைலைலை सिद्धान्त रहस्य बिन्दुः
२७