________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல तथा धर्मस्य तद्द्वारा मोक्षस्य चासाधको अर्थकामौ विषयसुखमात्रहेतुत्वादश्रेयोभूतौ । जीवाश्च अनादिवासनावशीभूताः आहारभयमैथुनपरिग्रहसंज्ञाऽपहृतसुमतिकाः स्वभावत एव धर्मं प्रति अपटवः, अर्थकामौ प्रति च पटवः ।
तदुक्तं "उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः, धर्म च न विना शास्त्रात्तस्मात्तत्रादृतो भवेत्" इति ।।
यत्र च जीवस्यापटुता, तत्र अल्पसंख्याकानि अल्पशक्तिकानि चापि विघ्नानि बहुसंख्याकानि बहुशक्तिकानि चानुभूयन्ते । यत्र तु जीवस्य पटुता, तत्र बहुसंख्याकानि बहुशक्तिकानि चापि विघ्नानि अल्पसंख्याकानि अल्पशक्तिकानि चानुभूयन्ते । अत्र पटुतायां तत्तत्कार्यरुचिकार्यनैपुण्यादिकमन्तर्गतं बोध्यम् । दृश्यते च तथाविधायां पटुतायां सत्यां व्यापारकरणादौ महत्यपि श्रमचिन्तादिके विघ्नेऽपि निविघ्नता, तथाविधपटुताऽभावे च प्रतिक्रमणादौ अल्पेऽपि श्रमचिन्तादिके विघ्ने सविघ्नतेति न किञ्चिदनुपपन्नम् । एतदेव च शब्दान्तरेण योगविंशिकागुर्जरविवेचने निगदितं सूक्ष्मप्रज्ञशिरोमणिभिरभयशेखरसूरिभिः, तदनुसृत्यास्माभिरपि तदेवोक्तमिति ।
NIA
हर
poppopovapuppopograpproapnadopornapoppopoproproproprolaptopbhacopropoop:
(४) द्रव्यमङ्गलं दध्यादि तच्चानैकान्तिकमनात्यन्तिकं च, भावमङ्गलमर्हदादिनमस्कारः तच्चैकान्तिकमात्यन्तिकं च । (ओ.नि. १-२) Erodeos காமம் காமமும் கரும் பரப்ப ரேத்தமும் மேம்பாதே பாப்பா ரேம் கால் பாம்பாக்கமும் வேos
चन्द्र. ननु किमिदिमनैकान्तिकत्वमनात्यन्तिकत्वञ्चेति चेत्
यन्मङ्गलं कस्यचिन्मङ्गलं भवति, कस्यचिच्च न भवति, तदनैकान्तिकं, यथा पूर्णकलशः गृहप्रवेशे मङ्गलं, तदपि न एकान्तेन, चौरं कर्षकं च प्रति स एवामङ्गलं । एवं रिक्तकलशः चौरं कर्षकं च प्रति मङ्गलं, स एव च गृहप्रवेशे अमङ्गलमित्येवं पूर्णकलशादीनां सर्वान् प्रति अविशेषेण मङ्गलत्वाभावात् अनैकान्तिकत्वम् ।
तथा यन्मङ्गलं अन्येनामङ्गलेनोपहन्यते तदनात्यन्तिकं, यथा पूर्णकलशादिकं दृष्ट्वा बहिर्निर्गमनं कृतम्, किन्तु तत्र पादे कण्टको लग्नः, ततश्च पूर्णकलशादिकं मङ्गलं कण्टकविघ्ने नामङ्गलरुपेणोपहन्यते, न स्वफलं ददातीति यावत् । किन्तु तत्र कण्टकविघ्नरुपममङ्गलमेव स्वफलं ददातीति । ஒலைஓடிஒஒஒஒஒஒஒஒஒஒஒஒவலைலைலை सिद्धान्त रहस्य बिन्दुः
१९