________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ാപ്പം മറ്റും പറ്റ
(१) णमो अरहंताणं णमो सिद्धाणं । णमो आयरियाणं णमो उवज्झायाणं
णमो लोए सव्वसाहूणं एसो पंच णमुक्कारो, सव्वपावप्पणासणो मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् ।
மேரேகேரகரப்ரேம் பேரம் மேம்பரம் தோப்பில் மேல் இருக்கிறம் चन्द्र. इदं च मङ्गलं नियुक्तिकृद्भद्रबाहुस्वामिभिर्ग्रन्थारम्भे संदृब्धं प्रारीप्सितग्रन्थविघ्नविनाशाय, शिष्टाचारपरिपालनाय, 'श्रेयःकार्यारम्भेऽवश्यं मङ्गलं कर्त्तव्यमिति शिष्यबोधाय च ।
ननु अस्माभिस्तु 'अरिहंताणमित्येव पाठो दृष्टः श्रुतश्च, अत्र तु 'अरहंताणमिति पाठो दृश्यते, तत्कथं न विरोध इति चेत् ।
पञ्चमङ्गलमहाश्रुतस्कन्धस्य शाश्वतत्वात् शाश्वते च पाठभेदासम्भवात् तत्र एक एव पाठः, स च 'अरिहंताणमित्येवंरुप एव । अयन्तु न पञ्चमङ्गलमहाश्रुतस्कन्धः, किन्तु तत्सदृशः अन्य एव पाठ इति अरहंताणं इति पाठेऽपि न विरोधः ।
ननु 'अरहंताणं अरिहन्ताणं वा' इत्यस्य पदस्य कोऽर्थः ? अरिहन्तृभ्य इति चेत् तर्हि सिद्धानां सामान्यकेवलिनामपि च अरिहन्तृत्वात् तेषामपि अनेनैव वाक्येन नमस्कारापत्तिः, ततश्च 'नमो सिद्धाणमिति वाक्यमधिक मे वेति । यदि च अरुहद्भ्यः भवबीजदाहात्पुनर्जन्मरहितेभ्य इति यावदिति अर्थः, तदापि सिद्धानामपि अरुहत्त्वात् सैवापत्तिः । तस्मात् अर्हद्भ्यः अष्टप्रातिहार्यरुपदेवपूजायोग्येभ्यः इत्येवार्थो न्याय्यः, नेतरौ द्वौ इति चेत् । __न, अर्थद्वयस्य व्युत्पत्त्यर्थानुसारेण सिद्धेऽतिव्याप्तावपि 'योगाद रूढेर्बलीयस्त्वम्' इति न्यायात् तीर्थकृतामेव अरिहन्तृ-अरुहद्-अर्हच्छब्दवाच्यत्वम्, न सिद्धानामिति न कश्चिद् दोषः ।
अयं भावः, महाँश्चासौ वीरश्चेति महावीर इत्येवं महावीरपदव्युत्पत्तिः, तदनुसारेण तु सर्वे एव तीर्थकरा महावीरा एव, परन्तु रूढ्यनुसारेण तु चरमतीर्थंकर एव महावीर इति ஓலைஓஓலைலைலைலைலைலைலைல सिद्धान्त रहस्य बिन्दुः
१५