________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல सुकरम्, विराधनाऽसम्भवात् अल्पत्वात् यदि तु स्निग्धमधुरादि पश्चाद् भुज्यते, अन्तप्रान्तादि च पूर्वं तदा यदि भोजनमतिरिच्येत, तर्हि तत् स्निग्धमधुरायेव, तत्परिष्ठापने च प्रायो बढी विराधना भवेदेवेति कारणद्वयापेक्षमेतत् स्निग्धमधुरस्य पूर्व भोजनमिति ।
ca daoooooooooooooooooooooooooooooooooooooooooooooooooooooooo
(१३७) उद्गमशुद्धं उत्पादनाशुद्ध एषणादोषवर्जितं 'साधारणं' सामान्य गुडादि अजानानः अतिमात्रम् दुष्टेन भावेन आददानः योऽसौ पतद्ग्रहो
भ्रमति तस्मात्, साधुः असारकः - अप्रधानः, ज्ञानदर्शनचारित्राण्यङ्गीकृत्यासारः स भवति तथोद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद् द्रव्यमित्येवं जानानोऽदुष्टेनान्तरात्मना कवलं गुडादेराददानःसाधुर्भवति ससारः ज्ञानदर्शनचारित्रसारवान् भवति । कथं पुनरसारः साधुर्भवति ? अत अह-उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्गुडादीत्येवम-जानानो दुष्टेन भावेनाददानः साधुः स्तेयं करोति,
ततोऽसारोऽसौ । स कथं पुन ससारो भवति ? । उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं 'साधारणं' तुल्यमेतत्सर्वेषां गुडादीत्येवं जानानोऽदुष्टान्तरात्मा स्वल्पमाददानः साधुर्निर्जरां करोति अतः ससारो
__ ज्ञानदर्शनचारित्रैरिति । (ओ.नि. ५६८-५७१) தீரும் மேல் தோலிக்கும் மேல் கால் மேல் காத்திருப்போக்கால் போல் இருந்திடும் பேரும் மே திருத் தரும் தரும் அரும் மேன்
चन्द्र. स्पष्टम्, नवरं सार्मिकवात्सल्यगुणविकासकरणैकदक्षेन भवितव्यं संयमिनेति अस्य सार इति।
ஓலை ஒஷைஷை ஒஒவை ஒவைஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः
१७१