SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ७७७०७७७७७७७७७७७०७२७०७०७७०७०७०७०७०७०७०७०७०७ चन्द्र. इदमुपलक्षणम्, पानकमध्याद् बिन्दुमात्रमपि भक्तमध्याच्च कणमात्रमपि यथा भुवौ न निपतेत्, तथा भृशं यतन्ते ते साधवः, अत एव योगोद्वहनेऽधुनाऽप्येतादृशो विधिर्दृश्यते । कणमात्रपतने को दोष इति चेत् तत्किं वारत्रकमन्त्रीदृष्टान्तो न श्रुत: ?, यत्र साधुं प्रतिलाभयित्र्या बिन्दुमात्रपतने जाते सति क्रमशः युद्धमपि सञ्जातम् । यद्यपि तद्गृहे भिक्षाग्रहणवेलायां बिन्दुपतनेनाभूत्, तथाऽपि उपाश्रयेऽपि बिन्दुपतनात् जीवविराधनादयो दोषाः अनुमीयन्ते एव । न केवलमनुमीयन्तेऽपि तु पिपीलिकाद्यागमनं तद्विराधनादयश्च दोषाः प्रत्यक्षं दृश्यन्तेऽपि । " किञ्च यदि पतितकणाद्यपनयनं न क्रियते, तदाऽनन्तरोक्तरीत्या हिंसादयो दोषाः, यदि च क्रियते तदा तत्र पानकोपयोगावश्यकत्वात् पानकहानिः स्वाध्यायपलिमन्थश्च । तथाऽनवस्थया कणपतनरक्षणप्रयत्नोपेक्षारूपया क्रमशः बहवो दोषा सम्भवन्तीति अधुनाऽपि एतदनुभूयते कुत्रचिदिति भोजनकाले बिन्दुकणमात्रपतनमपि महता यत्नेन संरक्षणीयं संयममग्नेन संयमिनेति । ट ഹഹഹഹഹാഹഹാഹഹാഹഹാ (१३६) निद्धमहुराणि पुव्वं पित्ताईपसमणट्ठया भुंजे । बुद्धिबलवड्ढणट्ठा दुक्खं खु विकिंचिउं निद्धं किमर्थं स्निग्धमधुराणि पूर्वं भक्ष्यन्ते ? यतो बुद्धेर्बलस्य च वर्द्धनं भवति, तथा चाह - घृतेन वर्धते मेध इत्यादि, बलवर्धनं च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्यादि शक्यते कर्तुम्, दुःखं परिस्थापयितुं स्निग्धं धृतादि भवति, यतोऽसंयमो भवतीति । (ओ.नि. भा. २८४ ) 00000000000000 so चन्द्र. स्पष्टम् । नवरं स्निग्धं घृतादि, मधुरं शर्करादि । पयःपाकादि तूभयस्वरूपम् । तच्च यदि प्रथमं भुज्यते तर्हि बलादिवर्धनं भवति, न पश्चाद्भोजने । तथा यदि तत्प्रथमं भुज्यते, तदा यदि कदाचित् भोजनमतिरिक्तं स्यात्, तदापि तत् अन्तप्रान्तं स्यात्, तच्च परिस्थापयितुं ७०७०७७०७०७०७०७० १७० ७०७०७०७०७०७०७०७०७०७०७०७०७ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy