________________
७०७७७७७७७०
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
മനാമ
(१२७) शिक्षका अपि सागारिकत्वात्पृथग् भोज्यन्ते ( ओ. नि. ५४९ )
dodcoooooooooooooooooooooooooooooooooooo
boysostoboscom
चन्द्र. शिक्षकाः सर्वविरतिसामायिकचारित्रवन्तो निरतिचारछेदोपस्थापनीयचारित्ररहिताश्चेति । ते च महाव्रताभावात् सागारिका गण्यन्ते, ततश्च यथा साधवः सागारिकैः सह न भुञ्जन्ति, तथैव शिक्षकैः सह न भुञ्जन्ति । एतच्चाधुनाऽपि सर्वत्र सामाचार्यां दृश्यत एवेति ।
७०७
सिद्धान्त रहस्य बिन्दुः
७०७७७०७०७
Jo
മഹാനായ മഹാ
( १२८) गुरोरालोके भोक्तव्यम्, यदि पुनर्गुरोर्दर्शनपथे न भुङ्क्ते, ततः कदाचित्साधुः अतिप्रचुरं भक्षयेन्निःशङ्कः सन्, स च सव्याज ('सव्याधि' इति पाठान्तरं ) शरीरः कदाचिद्गुरोरदर्शन-पथेऽकारकं अपथ्यमपि भुञ्जीत निःशङ्कः सन्, कदाचिद्वा भिक्षामटताऽनेन स्निग्धद्रव्यं लब्धं भवेत्, तच्चानालोच्यैव भक्षयेदेकान्ते, मा भून्नामाचार्यो निवारयिष्यति । अतः एतेषां प्रचुरभक्षितादीनां दोषाणां ज्ञानार्थं गुरोः चक्षुर्दर्शनपथे भुञ्जीत, येन गुरुः समीपस्थं भुञ्जानं दृष्ट्वा प्रचुरं भक्षयन्तं निवारयति, तथाऽकारकं भक्षयन्तं निवारयति, तथा अणालोइअं चोरिअं खायंतं निवारयति, मा भूदवारणेऽपाटवजनिता दोषाः स्युः । (ओ.नि. भा. २८० )
គីនីគីនីគីនីគីមី5p5c5555
១៨១២១
चन्द्र. गुरुनिश्रायां भोक्तव्यमिति अस्य सारः । शेषं स्पष्टम् ।
छठ
२७०७ १६३