________________
नमोऽस्तु तस्मै जिनशासनाय
सिद्धान्त रहस्यबिन्दुः ।
चन्द्रशेखरीया वृत्तिः
वृत्तिकारमंगलम् -
यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् ।
कुवासनापाशविनाशनाय नमोऽस्तु तस्मै जिनशासनाय ॥
अधुना श्रीतपोगच्छश्वेताम्बरमूर्तिपूजकजैनसंघे पञ्चचत्वारिंशदागमाः प्रसिद्धा:, तथाहि एकादश अङ्गानि, द्वादश उपाङ्गानि दश प्रकीर्णकानि षट् छेत्रसूत्राणि, चत्वारि मूलानि अनुयोगद्वारसूत्रं नंदीसूत्रञ्च । तेषु तदुपरि च प्रभूतानि निर्युक्तिभाष्यचूर्णि - वृत्तिरुपाणि विवरणानि उपलभ्यन्ते । ततश्च वर्तमानं श्रुतं प्राक्कालीनश्रुतसागराद् हीनमपि साम्प्रतकालीनानल्पायुर्मेधाधारणाबलसमन्वितजीवानाश्रित्य महोदधिकल्पमेव ।
किञ्चेयमवसर्पिणी ‘हुंडा' ऽपरनामिका, स्वभावत एव श्रुतचारित्रधर्मप्रतिकूला । तत्रापि च पञ्चमारकलक्षणोऽयं कालः कलिकारकत्वात्कलियुगापरनामकः विशेषतो मोक्षमार्गाराधनविघ्नकरः, तथा भरतक्षेत्रान्तर्वर्तीनि च क्षेत्राणि सत्संयमाप्रायोग्यानि, अत एवात्र वर्तमाना जीवा अपि हीनप्रज्ञा हीनायुष्काश्च ततश्च वर्तमानजीवानां वर्तमानमपि
७०७०७९५२७
सिद्धान्त रहस्य बिन्दुः
४७०७०७
१३