SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ विषय १४०. प्रथमं मधुरं भोक्तव्यम् . १४१. निर्दोषमसारं च भोक्तव्यम् . १४२. भोजनकरणे षट् प्रयोजनानि १४३.भोजनाकरणकारणाणि षट् १४४. अतिरिक्तभक्तं कस्य साधोः दातव्यं ? कस्य च न ? १४५. अतिरिक्तभक्तपरिष्ठापनविधिः १४६. आचार्यस्य भक्ति: सर्वादरेण करणीया. १४७. गोचर्यां वस्तुयाचनायाचनयोर्विचारः १४८. रात्रौ उच्चारप्रश्रवणार्थं प्रतिलेखनीयानां चतुर्विंशतिस्थानानां स्वरूपम् १४९. आचार्यनिश्रायां प्रतिक्रमणं कर्त्तव्यम् . १५०. आचार्य : 'सयणा' इति गाथां द्विवारं गुणयति १५१. प्राचीनकालीनं प्रतिक्रमणं षडावश्यकपर्यन्तम् . १५२. कालग्रहणयोग्यः साधुः १५३. 'कीदृशं पात्रं ग्राह्यं' इति विचार: १५ ४. पटलानां निरूपणम् . १५५ . कल्पत्रयप्रयोजनम् १५६. मुखवस्त्रिकाप्रयोजनम् . १५७. चोलपट्टकप्रयोजनम् .. १५८. चातुर्मासे द्विगुणः उपधिः धारणीयः १५९. उपानदुपयोगस्य संयमपोषकत्वम्. . यष्टिप्रयोजनम् .. १२ ஸ்ஸ்ஸ் पत्र क्रमांक: १७० १७१ १७२ १७३ १७४ १७५ १७७ १७८ १७९ १८२ १८३ १८४ १८५ १८५ १८७ १८८ १८८ १८९ १८९ १९० १९१ १९२ १९३ १९४ १९५ १९६ १९७ १९७ १९८ १६०. १६१. उपकरणाधिकरणयोः स्वरूपम् १६२ . निश्चयनय सर्वस्वनिरूपणम् .. १६३. निश्चयव्यवहारोभयप्राधान्यनिरुपणम् . १६४. शिथिलानां लोकोत्तरानायतनत्वम् . १६५. साधु-साध्वीनामालोचनाकरणविधिः १६६. आलोचनाऽवश्यं करणीया १६७.आलोचनाकरणाकरणयोः गुणदोषाः . १६८. चारित्रवत उत्कर्षतः कियन्तो भवाः इति विचार: ஸ்ெஸ்ஸ்ெஸ்ெஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ் सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy