SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல PREReseekerelesponslesheeleragenergrogreeroesdecodsigness (१२३) अत्र प्राप्तायां भिक्षायां दाव्यां वत्सकेन दृष्टान्तो वेदितव्यः । जहा एगस्स वाणियस्स वच्छओ, तद्दिवसं तस्स संखडी, न कोइ तस्स भत्तपाणियं देइ, मज्झाहे वच्छएण रडियं, सुण्हाए से अलंकियविभूसियाए दिण्णं भत्तपाणं । जहा तस्स वच्छस्स चारीए दिट्ठी ___ण महिलाए, एवं साहुणावि कायव्वं । (ओ.नि.४७८) Stories की समय से drikoditositories tod boolitoolitorikodidos चन्द्र. वत्सको हि प्रथमत एव मनुष्यस्त्रियां नीरागो भवति, तत्रापि अतीवबुभुक्षायां तु सुतरां तां प्रति दृष्टिदानेऽपि उदासीनो भवति । एवमेव मुनिरपि विभूषितायामपि स्त्रियां प्रथमत एव विरागो भवति, बुभुक्षादशायां तु सुतरां तथेति स भक्तादिष्वेवोपयोगं करोति, न स्त्रीरूपादिष्विति भावः । Searancareer progregreedoeparaguardarogeogroggegrograagaasagrograpy (१२४) तरुण्याः स्त्रियः उन्नतसप्तमैकभागे प्रम्लाने = शुष्के सति उष्णकाले गृह्यते भिक्षा, यतः सोष्णतया कालस्य चोष्णतया यावता कालेन असौ उन्नतप्रदेशः शोषमुपगतस्तावता कालेनेतरे निम्नप्रदेशाः सार्द्रा अपि अचित्ताः संजाताः, अतः कल्पते भिक्षाग्रहणम् । हेमन्तकाले तस्या एव तरुण्या द्वयोः सप्तमभागयोः शुष्कयोः सतोभिक्षाग्रहणं भवेदिति । तस्या एव तरुण्या वर्षाकाले त्रिषु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं भवति । (ओ.नि. ४९२) Joideohdodidownlodedosdomosldomindiyndicoolipiysibooky says toolkysi kositors. चन्द्र. इयमत्र भावना - स्त्र्यादिहस्ते निम्नमुन्नतमनिम्नोन्नतं चेत्येवंप्रकारेण त्रयो विभागा भवन्ति । तत्र अङ्गुलिपवरेखा निम्नभागः, अङ्गुलिपर्वाणि उन्नतभागः, करतलं லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy