________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல polpeoppproprogcoproacopadegoppopgopgupgopalippopropgopgopsion
(११९) आपुच्छणा नाम संदिसह उवओगं करेमित्ति, बितिया .. पडिपुच्छणा-कह गिलामित्ति, गुरु भणइ - तहत्ति । यथा पूर्वसाधवो
गृह्णन्तीत्यर्थः । (ओ.नि. ४३०) அல்லே வேரோல் மேல் க்கும் மேல் கால் கடும் அதில் மேல் கால் விக்ரம் கால் மேல் மேல் படும்
चन्द्र. ननु अधुना "जह गहिअं पुव्वसूरिहिं" इत्येवं गुरुणोच्यते । प्रकृतपाठे तु "यथा पूर्वसाधवो गृह्णन्ति" इति गुरुवचनं प्रदर्शितमस्ति, ततश्च "जह गहिअं पुव्वसाहुहिं" इत्येव वक्तुं युक्तमिति चेत् ___ सत्यं, तथाऽपि यदि कुत्रचिद्गच्छे विभिन्ना सामाचारी दृश्यते, तर्हि साऽपि अपेक्षातो न दुष्टेति । ____ननु कथं न दुष्टा ? सूरीणां भिक्षाटनं प्रतिषिद्धमेवेति सूरिभिः भिक्षा गृहीतैव नेति "जह गहिअं पुव्वसूरिहिं" इति वचनमेव व्याहन्यत इति चेत्
न, “यथा योधैः कृतं युद्धं स्वामिन्येवोपचर्यते" इति न्यायात् साधुभिः गृहीतं साधुस्वामिनि सूरौ उपचर्यते इति सूरिभिर्गहीतं तदिति वचनेऽपि न क्षतिरिति ।
एतत्तु तद्गच्छीयसामाचारीमिथ्यात्वपरिहारायोक्तमिति बोध्यम्, अस्माकन्तु "जह गहिअं पुव्वसाहुहिं" इति पाठे श्रद्धानं ।।
ഉപ്പിടിപ്പിച്ചിട്ടില്ല.
(१२०) यदि हि ते समनोज्ञाः - एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्ये प्रविशति, अन्ये-अमनोज्ञा भवन्ति यदि, ततो बाह्यत उपकरणं स्थापयित्वा
प्रविश्य कृतिकर्म द्वादशावर्तवन्दनं ददाति, अथ ते संविग्नपाक्षिका अवसन्ना भवन्ति, ततो बहिर्व्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति, अथ ते अवसन्नाः खग्गूडप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा पुनश्च ।
___प्रविश्य तेषामुच्छोभवन्दनं करोति । (ओ.नि. ४३४) booidoscoploadvocoolondoplyaldositopilvaaraayaidoodwaloodvedosdodownloads 000000000000000000000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
१५१