________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु तथाऽपि आत्महिंसाकरणे तु परलोकेऽविरतिप्राप्तिधूवैव, तदकरणेन मैथुनसेवने तु यद्यपि तदानीं रागभावेन चारित्रपरिणामभङ्गेऽपि पश्चात्पश्चात्तापादिना पुनः स संयोजयिष्यत इति चिरकालं चारित्रपालनं, तज्जन्या निर्जरा, तथाविधपरिणतिसम्भवे तु मोक्षोऽपि भवेदिति स एव पन्थाः प्रगुणः, न आत्मघातादिरूप इति चेत् ।
न, तथास्वाभाव्यान्मैथुनसंज्ञाया बलवत्तरत्वेन सकृदपि तत्सेवने पश्चात्प्रायश्चित्तकरणेऽपि पुनः पुनः तदभिलाष उज्जृम्भते, ततश्च पुनः पुनः तत्सेवनसम्भावनाऽपि दुवरिति भवति सर्वथा चारित्रपरिणामघातः, कदाचिच्छासनापभ्राजनायां तु सत्यां बोधिदुर्लभतादिकमपि न दुःशकमिति महाहानिसम्भवदर्शनादेव चिरं चारित्रपरिणामरक्षणाभिप्रायेणाऽपि मैथुनसेवनं नानुज्ञातमिति ।
ननु मैथुनसंज्ञा बलवत्तरा, न त्वाहारादिसंज्ञेति अत्र को नियामकः, प्रत्युत कवलाहारस्य द्वीन्द्रियादारभ्य प्रवर्तमानत्वात् मैथुनस्य च स्पष्टतया पञ्चेन्द्रियेष्वेव प्रवर्तमानत्वात् आहारसंज्ञैव अधिककालव्यापित्वाद् बलवत्तरेति सम्भाव्यत इति चेत्,
न, शोभनोऽप्याहारो रागं विनाऽपि भोक्तुं शक्यते, मैथुनन्तु कुरुपया हस्तपादकर्णनासिकादिरहितयाऽपि स्त्रिया क्रियमाणं रागं विना नैव भवतीति अनेनैव मैथुनसंज्ञाया बलवत्तरत्वमनुमीयते ।।
progyapregnapre eggagedagoggagraapaagopgapgedagogpeppeoppoprogripgapgogging (११८) 'जस्स य जोगं' इत्येवं अकृत्वा = अभणित्वा निर्गतः सन् एवं
न लभते = न भवत्याभाव्यं सचित्तं = प्रव्रज्यार्थमुपस्थितं गृहस्थम्, नाप्यचित्तं वस्त्रपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः
स्तैन्यं भवति, तस्मात्कुरु यस्य योग इत्येवम् । (ओ.नि. ४२९) thority of doi koi dodibod kodihooddodkoskodi koi toideos ko sdkodide of deodhodi ko devideoday
चन्द्र. एष विधिरधुना प्रातः 'उपयोग करूं' इत्याद्यादेशैः क्रियते, तत्काले तु मध्याह्ने भिक्षाटनार्थं गमनकाल एव क्रियमाणः स विधिरासीत् । तदानीं ते गृहीतोपकरणाः प्रावृत्तकल्पा एव एनं विधि अकुर्वन् । अत एवाधुना प्रातः तद्विधिकरणकाले स्कन्धे एकः कल्पः क्रियते, तच्च प्राचीनक्रिया-सापेक्षताप्रतिपादकमिति ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १५०
सिद्धान्त रहस्य बिन्दुः