SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ढक्कयित्वा गृह्णीयात्, तत्र यद्यसौ तां स्त्रियमिच्छति, ततः संयमभ्रंशः, अथ नेच्छति तत उड्डाहः, सैव स्त्री लोकस्य कथयति यदुतायं मामभिभवतीति । ___तथा एकाकी कदाचिदनेषणीयमपि गृह्णीयात्, ततस्तस्मिन्ननेषणीये गृहीते परिग्रहकृतो दोष इति । तदेवमैतावद्दोषभयात्साधुना ससङ्घाटकेनैव भिक्षाटनादि कर्त्तव्यम् । एतदेव सर्वं यथायोगं श्रमणीष्वपि वाच्यम् । ननु यद्यैकाकिन एतावन्तो दोषाः, किमर्थं तर्हि जिनकल्पिकादीनामेकाकित्वमनुज्ञातमिति चेत् ? अतिशयज्ञानिनां तेषां दोषाभावात्, न चैकस्य यन्निषिद्धं, तत्सर्वस्यापि निषिद्धमेव भवति, अधिकारिभेदेन अनुष्ठान भेदस्य युक्तत्वात् । तदुक्तं अष्टकप्रकरणे 'अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या' इत्यादि । यदि हि नैवं मन्येत, तर्हि साधूनां जिनपूजासुपात्रदानादिकं निषिद्धमिति कृत्वा गृहस्थानामपि तन्निषिद्धं स्यात् । न केवलं जिनकल्पिकादीनामेवापि तु पुष्टालम्बने सति अनतिशयिनामपि श्रमणानां एकाकित्वमनुमतमेव, तत्र यथासम्भवं दोषपरिहारयतनाकरणेऽपि यद्यपि केचिद् दोषा भवेयुः, तथाऽपि पुष्टालम्बनसमन्वितशास्त्रीययतनासत्त्वेन नाध्यात्मिकदोषाः स्युः, बाह्यदोषास्तु अकिञ्चित्करा इति । sapgopgopsipelipelapeoprogginpedesigrogedeogopologgoecogndagopsiegoogle (११६) तत्रोत्सर्गतः सर्वमुपकरणमादाय भिक्षागवेषणां करोति, अथासौ सर्वेण गृहीतेन भिक्षामटितुमसमर्थस्ततः आचारभण्डकेन समम्, आचारभण्डकं-पात्रकं पटलानि रजोहरणं दण्डकः कल्पद्वयं-और्णिक क्षौमिकश्च मात्रकं च, एतद् गृहीत्वायाति । (ओ.नि.भा.२२७) ຂໍwwwຮູ້ຂໍwຂໍwewewຂໍຜີຍແຜິຮູ້ຂໍຄໍຂອ໔໕໕ ຂໍຂໍຂໍຍໍຄໍຂໍຍໍຄໍຂ້ອງ चन्द्र. सर्वं स्पष्टम्, नवरमधुना व्यवहारे स आचारो न दृश्यते, तत्कारणानामधुनाऽत्यल्पत्वादिति । कानि पुनस्तानि कारणानीति चेत् परचक्रभयादीनि इति லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १४८
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy