SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல आषाढपौर्णमास्यां द्विपदा पौरुषी पौषपौर्णमास्यां चतुष्पदा पौरुषी श्रावणामावस्यायां द्विपदा द्वङ्ग्युलाधिका पौरुषी माघामावस्यायां त्रिपदा दशाङ्गलाधिका पौरुषी श्रावणपौर्णमास्यां द्विपदा चतुरङ्गलाधिका पौरुषी माघपौर्णमास्यां त्रिपदा अष्टाङ्गलाधिका पौरुषी भाद्रपदामावस्यायां द्विपदा षडङ्गलाधिका पौरुषी फाल्गुनामावस्यायां त्रिपदा षडङ्गलाधिका पौरुषी भाद्रपदपौर्णमास्यां द्विपदा अष्टाङ्गलाधिका पौरुषी फाल्गुनपौर्णमास्यां त्रिपदा चतुरङ्गलाधिका पौरुषी अश्वयुजामावस्यायां द्विपदा दशाङ्गलाधिका पौरुषी चैत्रामावस्यायां त्रिपदा व्यङ्गलाधिका पौरुषी अश्वयुजपौर्णमास्यायां त्रिपदा पौरुषी चैत्रपौर्णमास्यां त्रिपदा पौरुषी कार्तिकामावस्यायां त्रिपदा व्यङ्गलाधिका पौरुषी वैशाखामावस्यायां द्विपदा दशाङ्गलाधिका पौरुषी कार्तिकपौर्णमास्यां त्रिपदा चतुरङ्गलाधिका पौरुषी वैशाखपौर्णमास्यां द्विपदा अष्टाङ्गलाधिका पौरुषी मार्गशीर्षामावस्यायां त्रिपदा षडङ्गलाधिका पौरुषी ज्येष्ठामावस्यायां द्विपदा षडङ्गलाधिका पौरुषी मार्गशीर्षपौर्णमास्यां त्रिपदा अष्टाङ्गलाधिका पौरुषी ज्येष्ठपौर्णमास्यां द्विपदा चतुरङ्गलाधिका पौरुषी पौषामावस्यायां त्रिपदा दशाङ्गुलाधिका पौरुषी आषाढामावस्यायां द्विपदा द्व्यङ्गुलाधिका पौरुषी पौषपौर्णमास्यां चतुष्पदा पौरुषी आषाढपौर्णमास्यां द्विपदा पौरुषी । इत्यलं विस्तरेणेति । soppeopgopedagogyoggopgopeoproppeopy opeopgopeoppeopeopgopgare (९८) प्रत्युपेक्षणाकाले अतिक्रान्ते एकं कल्याणकं यतः प्रायश्चित्तं भवति । (ओ.नि.भा. १७४) dokof Ayodioj devoideo deyar ko bood says today ideyo droiddeo ipo keys kodos चन्द्र. अत्र प्रमादे सति प्रायश्चित्तं भवतीति बोध्यम् । यदि तु तत्काले मार्गे एव विहरन्तः साधवः पात्रकप्रत्युपेक्षणार्थमुपविशेयुः, तर्हि तादृशक्रियां दृष्ट्वा कदाचिदन्यधार्मिका शङ्केयुः "नूनमेते मन्त्रतन्त्रादिकं कुर्वन्ति" इति । ततश्चैवं कथञ्चित्कस्मिंश्चिदनिष्टे सञ्जाते सति साधव एव अपराधिनः शक्येरन्, ततश्चैवंविधकारणकलापात् यदि मार्गे पात्रकप्रत्युपेक्षणं न क्रियते, तदा न कश्चिद् दोष इति । "एकं कल्याणकं" इतिपदं पारिभाषिकं उपवासाचामाम्लनिर्विकृतिकैकाशनपुरिमार्धात्मकप्रत्याख्यानपञ्चकसमूहे रुढमिति । லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १३४
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy