SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ع லலலலலலலலலலலலலலலலலலலலலலலலலலலல | दिन पद अङ्गल अङ्गलांशः | दिन पद अङ्गल अङ्गलांशः १७२ २ १ ४३/६१ १७३ २ १ ३५/६१ १७४ २ १ २७/६१ १७५ १९/६१ १७६ २ १ ११/६१ १७७ २ १ ३/६१ १७८ २ - ५६/६१ १७९ ४८/६१ १८० ४०/६१ १८१ ३२/६१ १८२ २ - २४/६१ १८३ १६/६१ १८४ ८/६१ ه ع ४ ه ४ । । ع । ه ع । ع । ه به अत्र यद्यपि १८४ दिवसाः सञ्जाताः, परन्तु प्रथमो दिवसोऽत्र न गण्यते, सम्पूर्णचतुष्पदप्रमाणपौरुषीमत्त्वात् । ततश्च द्वितीयदिनादारभ्य गणनायां १८३ दिवसाः सञ्जाताः । एवमेव दक्षिणायनप्रथमदिवसादारभ्य १८४ दिवसाः कर्त्तव्याः, तत्र प्रथमदिवसस्य संपूर्णद्विपदमानपौरुषीमत्त्वात् तदगणनेऽतिरिक्ताः १८३ दिवसाः गणनीयाः । तत्र च प्रतिदिनं ८/६१ वृद्धिः कर्त्तव्याः, यावत् १८४ तमदिवसे त्रीणि पदानि एकादशाङ्गुलानि द्वादशाङ्गुलस्य च ५३/६१ अंशाः पौरुषीमानं भवेत् । अत्र च प्रतिदिनमङ्गलस्य ८/६१ भागो वर्धते, हीयते वेति कृत्वैव करणे अष्टसंख्यया गुणनं एकषष्ठिसंख्यया भागहारश्च प्रतिपादित इति बोध्यम् । इदं तावन्निश्चयतो मानम् । एतच्च प्रतिदिनं ज्ञातुं व्यवहर्तुं च दुःशकमिति व्यवहारतः पौरुषीमानं शास्त्रे प्रतिपादितम् । तच्चैवं - आषाढे मासे पौर्णमास्यां द्विपदा पौरुषी भवति, पदं च द्वादशाङ्गलप्रमाणम् । तत्र प्रतिसप्तदिनं एकमङ्गलं वर्धापनीयम्, प्रतिपक्षं च द्वेऽङ्गले वर्धापनीये । ततश्चेवंक्रमेण अश्वयुजपौर्णमास्यां त्रिपदा पौरुषी भवति, पौष मासे पौर्णमास्यां चतुष्पदा पौरुषी भवति । चैत्रपौर्णमास्यां पुनस्त्रिपदा पौरुषी भवति, पोषमासपौर्णमास्याः सकाशात्प्रतिसप्तदिनमेकाङ्गुलस्य प्रतिपक्षं च अङ्गुलद्वयस्य हीयमानत्वादिति । एवं यावत् आषाढे मासे पौर्णमास्यां पुनद्विपदा पौरुषी भवतीति । अत्रापि विनेयजनानुग्रहाय स्पष्टं किञ्चिदुच्यते । ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒ सिद्धान्त रहस्य बिन्दुः १३३
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy