SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலல ஓ22222222222222PAPPA App (९९) अत्राह परः उत्कुटुकः सन् गोच्छकादीनि प्रत्युपेक्षयेत्, यतो वस्त्रप्रत्युपेक्षणा उत्कुटुकेनैव कर्तव्या, आचार्य आह-तदेतन्न भवति, यच्चोदकेनोक्तम्, यतः पलिमन्थः सूत्रार्थयोर्भवति, कथं ? प्रथममसौ पादप्रोञ्छने निषीदति, पश्चात् पात्रकवस्त्रप्रत्युपेक्षणाय उत्कुटुको भवति, पुनः पात्रकप्रत्युपेक्षणायां पादप्रोञ्छने निषीदति, एवं तस्य साधोश्चिरयतः सूत्रार्थयोः पलिमन्थो भवति, ततः पादप्रोञ्छने निषण्णेनैव .. पात्रकवस्त्रप्रत्युपेक्षणा कर्तव्येति । (ओ.नि. २८९) அருந்திருக்கிறம் திரும் திரும்பத் திரும்பகும் மந்திரம் பதில் அதிரும் திடுக்கிடும் திரம் திருக்கும் முன்பிருந் திருந்திரும் चन्द्र. सकृद् द्विर्वा उत्थानोपवेशनादौ कतिचिच्क्षणानामेव विलम्बो भवति, तथाऽपि तावत्कालस्य स्वाध्यायस्य हानिर्मा भूदित्येतदर्थं 'वस्त्रप्रतिलेखनमुत्कुटुकेन कर्त्तव्यम्' इति प्रसिद्धाऽपि सामाचारी पात्रप्रतिलेखनकाले सङ्को चिते ति ज्ञायते ऽने न सूत्रार्थस्वाध्यायमाहात्म्यमिति । dootosiltodi todiyodioo dod of tod booltoditoddorfloatkomkootoskositoriodiostostos (१००) इदानीं सर्वेषामेवैतेषां यतनां प्रतिपादयन्नाह मूषकोत्केरः । स्वस्थाने मुच्यते यतनया मूषकोत्केरमध्ये एव स्थाप्यते प्रमृज्य अथ हरतनुः = अधस्तात्सलिलबिन्दव उन्मज्ज्य लग्नास्ततस्तावत्प्रतिपालयति, यावदेते शोषमुपगच्छन्ति, ततः पश्चात्पात्रम् प्रत्युपेक्षते । कोत्थलकारिआघणसंताणियादीणं प्रहरत्रयं यावत्तत्पात्रकं संचिक्खावेत्तु = प्रतिपाल्य, यदि तावत्याऽपि वेलया नापैति ततः पात्रकस्थापनादेस्तावन्मानं छित्त्वा परित्यज्यते । अन्येषां वा पात्रक स्थापनादीनां सद्भावे सर्वमेव तत्पात्रकस्थापनकं परित्यजति । अथ PORROL20%98900090499999999999999999990000000000000000002 सिद्धान्त रहस्य बिन्दुः १३५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy