SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ०७०७०७०७०७४ ७०७०७०७७०७०७०७० ऽसम्भवीति साम्भोगिक एवोपेक्षासंयमसम्भवात्स तत्र गृहीतः, अत एवात्र साम्भोगका - साम्भोगिकविभागो न प्रदर्शितः, इति नात्र न्यूनता विभावनीयेति । ८७०७०७०७०७०७०७ എന ഉമാമഹ (९६) समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः, सूत्रपौरुषीत्यर्थः । पादोन प्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह चरमायां = पादोनपौरुष्यां प्रत्युपेक्षेत, तदा = तस्मिन्काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । (ओ.नि.भा. १७३) peypey ly post s people oppo5555 चन्द्र. तथा च पात्रकप्रत्युपेक्षणा न सम्पूर्णायां प्रथमपौरुष्यां सत्याम्, किन्तु पादोनायां तस्यामिति स्पष्टमेव । (९७) निश्चयपौरुषीप्रमाणकालप्रतिपादनायाह दक्खिणानयने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, स च राशिरष्टभिर्गुण्यते, एकषष्ट्या भागो ह्रीयते लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः यावत्पुनरपि मकरदिने पादाः । (ओ.नि. २८३ ) ជីវិត្តជីវិត្តភាពថ្មី (ជីវិត្តពីសព្វមិត្ត១ चन्द्र. अतिगहनमिदं तत्त्वमिति कृत्वा विस्तरतोऽत्र निरूप्यते । भरतक्षेत्रे दिनकरः मेरुं प्रदक्षिणयति, सा च प्रदक्षिणा नैकस्मादेव मार्गात्, परन्तु क्रमशो दूरवर्तिनः क्रमशः समीपवर्तिनश्च मार्गात् । तत्र यदा दिनकरः मेरुं प्रदक्षिणयन् क्रमशः सर्वसमीपमार्गात् दूरतरं मार्गं गच्छति, तदा तद् दक्षिणायनमुच्यते । यदा तु स एव सर्वदूरवर्तिमार्गात् क्रमशः समीपवर्तिमार्गं आगच्छति, तदा तत् उत्तरायणमुच्यते । ७७७०X 199999.999999999999 सिद्धान्त रहस्य बिन्दुः १२८
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy