________________
०७०७०७०७०७४ ७०७०७०७७०७०७०७०
ऽसम्भवीति साम्भोगिक एवोपेक्षासंयमसम्भवात्स तत्र गृहीतः, अत एवात्र साम्भोगका - साम्भोगिकविभागो न प्रदर्शितः, इति नात्र न्यूनता विभावनीयेति ।
८७०७०७०७०७०७०७
എന
ഉമാമഹ
(९६) समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः, सूत्रपौरुषीत्यर्थः । पादोन प्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह चरमायां = पादोनपौरुष्यां प्रत्युपेक्षेत, तदा = तस्मिन्काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । (ओ.नि.भा. १७३)
peypey ly post s people oppo5555 चन्द्र. तथा च पात्रकप्रत्युपेक्षणा न सम्पूर्णायां प्रथमपौरुष्यां सत्याम्, किन्तु पादोनायां तस्यामिति स्पष्टमेव ।
(९७) निश्चयपौरुषीप्रमाणकालप्रतिपादनायाह दक्खिणानयने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, स च राशिरष्टभिर्गुण्यते, एकषष्ट्या भागो ह्रीयते लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः यावत्पुनरपि मकरदिने पादाः । (ओ.नि. २८३ ) ជីវិត្តជីវិត្តភាពថ្មី (ជីវិត្តពីសព្វមិត្ត១
चन्द्र. अतिगहनमिदं तत्त्वमिति कृत्वा विस्तरतोऽत्र निरूप्यते ।
भरतक्षेत्रे दिनकरः मेरुं प्रदक्षिणयति, सा च प्रदक्षिणा नैकस्मादेव मार्गात्, परन्तु क्रमशो दूरवर्तिनः क्रमशः समीपवर्तिनश्च मार्गात् । तत्र यदा दिनकरः मेरुं प्रदक्षिणयन् क्रमशः सर्वसमीपमार्गात् दूरतरं मार्गं गच्छति, तदा तद् दक्षिणायनमुच्यते । यदा तु स एव सर्वदूरवर्तिमार्गात् क्रमशः समीपवर्तिमार्गं आगच्छति, तदा तत् उत्तरायणमुच्यते ।
७७७०X
199999.999999999999
सिद्धान्त रहस्य बिन्दुः
१२८