________________
७०७
७७७०७०७०७
७०७७७०
२०७०७७०७०७
दक्षिणायने एतादृशा मार्गाः त्र्यशीतिशतम्, उत्तरायणे चापि तथैव । त एव मार्गा मण्डलानि इति उच्यन्ते । एकमण्डलपरिभ्रमणे एको दिवसो भवतीत्येवं सर्वेषां दक्षिणायनमण्डलानां परिभ्रमणे त्र्यशीतिशतदिवसा भवन्ति, एवमेवोत्तरायणे च । तथा चोभयदिनमीलने जातं षट्षष्ठित्रिशतं एकस्य सूर्यवर्षस्य दिनप्रमाणमिति ।
तत्र सर्वाभ्यन्तरमण्डलाद् यदा दिनकरः द्वितीयमण्डलम् सङ्क्रामति, तदा स दिनो दक्षिणायनप्रथमदिवसो गण्यते । यदा तु सर्वबाह्यमण्डलाद् अभ्यन्तरवर्तिमण्डलं सङ्क्रामति, तदा स उत्तरायणप्रथमदिवसो गण्यते । अत्र दक्षिणायनप्रथमदिवसः 'कर्कसंक्रान्ति:' इति उत्तरायणप्रथमदिवसो 'मकरसङ्क्रान्ति:' इति भण्यते ।
उत्तरायणप्रथमदिने मकरसंक्रान्तिनामके चत्वारि पदानि अष्टचत्वारिंशदङ्गुलप्रमाणानि पौरुषीमानम्, दक्षिणायनप्रथमदिने कर्कसंक्रान्तिनामके द्वे पदे चतुर्विंशत्यङ्गुलप्रमाणे पौरुषीमानमिति एतत्तावन्निश्चितमेव ।
प्रकृतपाठे यत्करणं प्रतिपादितम्, तत् मकरसंक्रान्तिकर्कसंक्रान्तिव्यतिरिक्तानां ३६४ दिनानां मध्ये प्रत्येकस्मिन् पौरुषीमानानयनाय प्रतिपादितमिति बोध्यम् ।
तथेदमपि निश्चेयं यदुत उत्तरायणप्रथमदिनादारभ्यान्तिमदिनं यावत् अङ्गुलमानं क्रमशः परिहीयते । ततश्च उत्तरायणप्रथमदिने यदङ्गुलमानम्, तस्मात् प्रकृतकरणागतोत्तररूपं मानं निष्काशनीयम् । एवं अन्तिमदिनं यावत्कर्त्तव्यम् । दक्षिणायनप्रथमदिनादारभ्यान्तिमदिनं यावत्तु अङ्गुलमानं क्रमशः परिवर्धते । ततश्च दक्षिणायनप्रथमदिने यदङ्गुलिमानम्, तस्मिन् प्रकृतकरणागतोत्तररूपं मानं मीलनीयम्, एवं अन्तिमदिनं यावत्कर्त्तव्यम् ।
विनेयजनहितायात्रोत्तरायणदिनानां सर्वेषां प्रकृतकरणसमागतं पौरुषीमानं प्रतिपाद्यते । दिन पद अङ्गुल अङ्गलांशः
दिन पद अङ्गुल अङ्गुलांशः
४
११ ५३/६१
३
११
३७/६१
११
२१/६१
११
५/६१
१०
५०/६१
१०
३४/६१
१०
१८/६१
३
११
१३
n
३
३
my
११
४५/६१
११
२९/६१
११ १३/६१
१०
५८/६१
१० ४२/६१
१० २६/६१
9
सिद्धान्त रहस्य बिन्दुः
moc
४
८
१०
१२
१४
m m m m m m m
३
३
३
३
99 १२९