SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல अधिकभोजनेन विकारप्रादुर्भावः तज्जन्यश्च चतुर्थव्रतविनाशः, अनेकशः उच्चारसम्भवे तु षट्कायविराधनाऽतिमहती, तत्र च संमूच्छिममनुष्योत्पादादि-दोषाश्चाधिका एव । अजीर्णे च सति कृमयः प्रादुर्भवन्ति, उच्चारे च तन्निर्गमनादिना महती त्रसविराधनेति अतिरिक्तपानकादिपरिभोगे अतिरिक्तपानकादिव्युत्सृजन-सकाशादतिप्रभूतदोषसम्भवं दृष्ट्वैव तद्दोषनिवारकस्यातिरिक्तपानव्युत्सृजनस्य संयमत्वमत्रोक्तं, येन मुग्धाः तत्रासंयमत्वाशङ्कां निराकृत्य प्रवर्तेरनिति । न चेत्थं सति अल्पस्यापि पानकादेरतिरेके व्युत्सृजनमेव न्याय्यमिति वैपरीत्येन शक्यम् । अतिरिक्तपरिभोगजन्यदोषाणामनुत्पत्तिर्यथा स्यात्, तथा तत्परिभोगस्तु प्राथमिक एव, तदसम्भवे एव अयं संयमः कर्त्तव्य इति यथायोगं विभजनीयमिति । ഇരിപ്പിക്കുമ്പിളർക്കുകളും കയറ്റിയിട്ടുള്ളതായിരിക്കുമ്പിള __(९५) साधुं विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः संयतव्यापारोपेक्षा, उपेक्षाशब्दश्चात्र 'ईक्ष दर्शने' उप-सामीप्येनेक्षा उपेक्षा, तथा गृहस्थव्यापारोपेक्षा, गृहस्थमधिकरणव्यापारेषु प्रवृत्तं दृष्ट्वाऽचोदयतो गृहस्थव्यापारोपेक्षा उच्यते । उपेक्षाशब्दश्चात्रा वधीरणायां वर्तत इति । (ओ.नि.भा. १७१) இரும் மேல் மேல் ரேப் படும் இடும் மேல் மேல் பரம் தரும் தரும் தோல் கருப்பம் இருக்கும் இம் மேக் மேக் மேக் மேக் மேக் தம் चन्द्र. स्पष्टम्, नवरं संयतव्यापारोपेक्षा साम्भोगिकसंयतमाश्रित्य कर्त्तव्या, न त्वसाम्भोगिकमाश्रित्य इति अन्यत्रोक्तम् । कारणविशेषात्तु असाम्भोगिकेऽपि सा क्रियते, न कश्चिद् दोषः । तथोपेक्षाशब्दस्य रुढ्यर्थस्तु अवधीरशैव, परन्तु संयमव्यापारोपेक्षायां स अर्थो न घटते इति तत्र व्युत्पत्त्यर्थ आदृतो ग्रन्थकृतेति बोध्यम् ।। असाम्भोगिके उपेक्षासंयमस्याकरणं तु सामाचारीभेदवशतः तस्य तथा प्रवृत्तत्वात् कलहादिसम्भवात् अन्यस्माद् वा तथाविधकारणादिति सूक्ष्मधिया विभावनीयम् । वस्तुतस्तु असाम्भोगिकैः सह सामान्येन संवासाद्यभावादेव तान् प्रति उपेक्षासंयमोRRORLQ299999900000000000000000000000000000000000000000५ सिद्धान्त रहस्य बिन्दुः १२७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy