________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல दिभाराभावात् निःशङ्ख दिवाऽपि सुप्यते, वयन्त्वधन्याः, यत्सकलमपि दिवसं बलीवर्द इव भारं वहामः संसारस्य" इत्यादिरुपा वा असद्भावाः सहासोल्लापा वाऽपि सम्भवन्तीत्यवगन्तव्यमिति ।
sappeaplaggage apposigpeppergyogagyoppearerogs agpepropeasopsigpeare
(९०) उत्कुटुकस्थितस्तिर्यक् प्रसार्य वस्त्रं प्रत्युपेक्षेत, एतदेव च नः कायोर्ध्वं वस्त्रोद्यं च, नान्यत् यथा चन्दनादिना विलिप्ताङगः परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपेक्षते । ततश्चैवमुत्कुटुकस्य कायोर्ध्वं भवति,
तिर्यप्रसारितवस्त्रस्य वस्त्रोद्यं भवति । (ओ.नि. १५९) comkodidoes dod koi dod kodibyon ko toddeo donlodikodidroidohikodidodkomikodio d do
चन्द्र. स्पष्टम् । नवरं “तपाणिसमायोगे प्राहुरुत्कुटुकासनम्" इति योगशास्त्रचतुर्थप्रकाश-वचनात् भूमिलग्नपाणिभ्यां पूतयोः समायोगे सति उत्कुटुकासनं निगद्यते, ततश्च 'प्रतिलेखनायां पार्णी भूमौ अस्पृष्टे क्रियेते' इति यत्केषाञ्चिन्मतम्, तनियुक्तिकमवगन्तव्यम् । "पाष्णिभ्यां तु भुवस्त्यागे तत्स्याद्गोदोहिकासनं" इति उत्तरार्धवचनात् पाणिद्वये भूमौ अस्पृष्टे क्रियमाणे तु गोदोहिकासनमेव स्यात्, न तूत्कुटुकासनम्, उत्कुटुकासनेन प्रतिलेखनाकरणे पार्णी भूमिलग्ने एव कर्त्तव्ये इति दृढं निश्चेयमिति ।
തിലായിരിക്കിളിയാക്കിയതിയിട്ടില്ലായിരിക്കും തിരിച്ചുവിട്ടു. (९१) आह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां दोष
उक्तस्तत्कस्यां पुनर्वेलायां प्रत्युपेक्षणा कर्त्तव्या तत्र केचनाहुःअरुणादावश्यकं पूर्वमेव कृत्वा ततः अरुणोद्गमनसमये-प्रभास्फुटनवेलायां प्रत्युपेक्षणा क्रियते १, अपरे त्वाहुः-प्रभायां स्फुटितायां सत्यामावश्यक
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १२२
सिद्धान्त रहस्य बिन्दुः