SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல न, तयो : दात् । सम्यक् सूत्रार्थज्ञापकत्वं हि जिनमतप्रकाशनम्, आक्षेपण्यादिकथानैपुण्यं तु धर्मकथालब्धिः, आचार्यस्य तावत् सम्यक् सूत्रार्थप्रज्ञापकत्वगुणो भवत्येव, तं विनाऽऽचार्यपदायोग्यत्वात्, आक्षेपण्यादि-कथानैपुण्यं तु भजनीयं इति आचार्यस्य धर्मकथालब्धिराहित्येऽपि आचार्यप्रधानगुण-युक्तत्वं सूत्रार्थप्रज्ञापकत्वरुपं सम्भवतीति यथायोग्यं चिन्तनीयमिति । अत्र सूत्रार्थप्रकाशनं साधुगणपुरतः, आक्षेपण्यादिकथा तु गृहस्थपुरतः इति सामान्यतः श्रोतृनिमित्तको भेदोऽप्यगन्तव्य इति । ഇടുകളുങ്കർക്കിട്ടുറപ്പിച്ചിട്ടുമില്ലർളടുപ്പിച്ചിട്ടുമില്ലിമജർട്ടുമെന്റുകളുടൂർജർമതിയില്ല. (७९) इदानीं यदि क्षपकास्तस्मिन्दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावकाः सन्ति, ततस्तद्गृहेषु चैत्यानि वन्दन्तो दर्शयन्ति, कानि ? स्थापनादीनि कुलानि आगन्तुकेभ्यः । (ओ.नि.भा. ११७) 69898989ຄໍຂອງຂ້ອຍໍ້ຂໍ້ອອໍຍໍຂໍອອຂໍຂໍຍໍຄໍຂອງຂ້ອຍບໍ່ຂໍບໍ່ຂໍຂໍຍໍຂໍສ໌ ຂໍ້ທີ່ चन्द्र. मासकल्पप्रायोग्ये क्षेत्रे वसतौ च यस्मिन्दिवसे प्राप्ताः, तद्दिने यदि ते साधवः उपवासिकाः, तहि किं कुर्वन्तीत्येतत्प्रतिपादनपरोऽयं पाठः प्रायः सुगमः । ननु पाठः सुगमः, किन्तु पदार्थो न सुगमः । तथा हि "तत्र च सन्निवेशे यदि श्रावकाः सन्ति" इत्यत्र यदि पदेन मासकल्पयोग्येऽपि क्षेत्रे श्रावकाणां सद्भावो भजनाप्राप्त एव प्रदर्शितः, अर्थात 'तत्र सन्निवेशे श्रावका भवन्ति न वा भवन्ति' इति अर्थोऽत्र प्राप्यते । श्रावकाभावे च चैत्याभावोऽपि स्पष्टः, ततश्च श्रावक सद्भावभजनायां चैत्यसद्भावभजनाऽप्यत्रार्थाद् ज्ञायत एव । तत्कि श्रावकरहितः चैत्यरहितश्च सन्निवेशो मासकल्पयोग्यो भवति ? येन क्षेत्रप्रत्युपेक्षकैस्तत्स्थानं अङ्गीकृतम्, सकलगच्छश्च तत्र मासकल्पाय समुपस्थित इति चेत् उच्यते । सामाचारी हि तत्तत्कालाद्यधीना न नियतेति तदानींतनतादृशसामाचारीदर्शनान्न व्यामोहः कार्यः । अयं भावः - यत्र क्षेत्रे उच्चारप्रश्रवणभूमिर्निर्दोषा, बालाद्याकूलगच्छप्रायोग्याहारपानकादिलाभः सुलभः, मांसाधनाकीर्णत्वात्स्वाध्यायो निराबाधः, संयमोत्सर्पणानुकूला லலலலலலலலலலலலலலலலலலலலலலலலலலலல ११२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy