SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ിർമാർജിൽ (७५) एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह त्रीणि दिनानि प्राघूर्णकं सर्वेषां, असति बालवृद्धानां कर्त्तव्यम् । (ओ.नि. २१६) இரக் கரும் படும் திரும் தரும் திரும் தரும் அருள் தரும் திருவிக்கும் தரும் திருக் கரும் திருந்திடும் திருவி மேல் மேல் திருவிக்கும் திருப்பதிகம் चन्द्र. शक्तौ सत्यां वास्तव्यस्त्रीणि दिनानि यावत् प्राघूर्णकानां प्राघूर्णकं कार्यमिति भावः । sage appeoppegpeppeggappsappeaploggappappagsage appeoppeasagsigigeoggappeg (७६) तत्र भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शात्पूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविध एव स्पर्श इति । अभुक्तभोगस्यापि अन्यसाधुसंस्पर्शेन सुकुमारेण कौतुकं स्त्रियं प्रति भवति, अयमभिप्रायः तस्याः सुकुमारतरः स्पर्श इति । ततश्च द्विहस्ताबाधायां स्वपतामेते दोषाः परिहृता भवन्ति । तथा-कलहः-परस्पर हस्तस्पर्शजनित आसन्नशयने, ते च दोषा एवं वर्जिता भवन्ति । (ओ.नि. २२९) posted boys boh defios dod desh dosh kodios bol bol keys to high to holdeoshdodio do लिई चन्द्र. इत्थं चोत्सर्गतः साधूनां परस्परं स्पर्शोऽपि ब्रह्मचर्यातिचारसम्भवान्न करणीय इति बोध्यम् । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ११० सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy