________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல कालः शुद्धः सम्भवेदपि, तथाऽपि वसत्यप्रतिलेखनेनास्वाध्यायसम्भावना-माश्रित्य सूत्रपाठो न कर्त्तव्य इति तत्र नियुक्तिगुणनं क्रियते । अत्र च शुद्धकालसम्भवोऽस्ति, परन्तु वसत्यप्रतिलेखन-कारणान्नियुक्तिगुणनमेव क्रियते, न तु मूलसूत्रपाठ इत्ययं द्वितीयविकल्पः अथवा कालभूमिः वसत्यन्तर्गतैव गण्यते, ततश्च वसत्यप्रतिलेखने कालभूमिरपि अप्रतिलेखितैवेति कालभूमिप्रतिलेखनाभावादेव सूत्रपाठो न कर्तव्य - इति ।
निशीथचूर्णौ त्वेवं पाठो दृश्यते → असज्झाए वा सज्झायं, सज्झाए वा असज्झायं... लहुयाई उ अकालकारिस्स सुत्ते अत्थे य - इति । अत्र अस्वाध्याये स्वाध्यायकर्ता अकालकारी उक्तः, तस्य चार्थेऽपि प्रायश्चित्तं प्रदत्तम् । अर्थश्च नियुक्त्यादिरुप इति अस्वाध्याये तस्यापि निषेध एव प्राप्यते ।
अत्रार्थे सम्यनिर्णयो बहुगीतार्थाधीन इति कृत्वा विरम्यते । वर्तमाने तु बाहुल्येन सूत्रस्य निरुक्त्यादिरूपार्थस्यापि चोभयस्यापि पाठो निषिध्यमानो दृश्यत इति स एवाधुनाऽनुसर्तव्यः । अनुप्रेक्षास्वाध्यायस्य तु न क्वापि निषेधः श्रुत इति ज्ञेयम् ।
ഇല്ലാം ഇപ്പ
ർമാർക്കറ്റി (७३) यदा पुनः कायिकार्थमुत्तिष्ठति स, तदा किं करोतीत्याह - द्रव्यतः क्षेत्रतः कालतो भावतश्चोपयोगं ददाति, तत्र द्रव्यतः कोऽहं प्रव्रजितो
गृहस्थो वा ? क्षेत्रतः किमुपरितलेऽन्यत्र वा ? कालतः किमियं रात्रिदिवसो वा ? भावतः कायिकादिना पीडितोऽहं नवेति । एवमुपयोगे
दत्तेऽपि यदा निद्रयाऽभिभूयते तदा निःश्वासं निरुणद्धि, नासिकां बाढं गृह्णाति निःश्वासनिरोधार्थं, ततोऽपगतायां निद्रायां आलोकं पश्यति ।
(ओ.नि. २०७) dostosteroidtodtoolooriyalkoolayododiodiooltod to depotoskyodorikodiyojitodkoolidos
चन्द्र. ननु प्रातरुत्थायोपयोगकरणं न निगदितम्, किन्तु रात्रौ प्रश्रवणार्थोत्थाने तु द्रव्याधुपयोगकरणं प्रतिपादितम्, तदत्र किं प्रयोजनमिति चेत् ஒலைவஷைலைவஷைவைஷைஷைவலைைைஜ सिद्धान्त रहस्य बिन्दुः
१०७